पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७३
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः

चन्द्रलेखा-

  • शरीरमस्थिमांसायैः पूरितं पुरुषर्षभ ! ।

शरीरेण शरीरस्य सङ्गमः सास्त्रसम्मतः ॥ १३७

तत्रापि दिवसक्रीडामयुक्तां मुनयो विदुः ।
निकेतने पिता माता चाग्नहोत्रश्च देवशद ॥ १३८

प्रभ।कप्रभां पश्य त्यज कामं द्विजभज ! ।
वधूवचनमाकर्थ माधवो वाक्यमब्रवीत् ॥ १३९

माधवः

'भव भामिनि ! सौख्ये मे पूरयाद्य मनोरथम् ।
तव स्य पुत्रसौभग्यं परं पतिसलोकता. ॥ १४०

भर्तुर्वचनमाकर्यं भर्तारं वाक्यमब्रवीत् ॥ १४१

‘गच्छमि जरहेनोतु गच्छ त्वं पुरतो मम ।
तद। जगाम राजेन्द्र! कुशथं स स्वभावनः ॥ १४२

स जगामाथ नीयधात्रमादाय भमिनी ।
तामन्वगन्माधवोऽपि घटकूटमभिद्रुतः ॥ १४३

तत्रान्तरे विप्रपुत्रो ददर्शान्यां लियं पुनः ।
बनातीरे वसन्ते च वसन्त दुधमलाम् ॥ १४४

घवलम्बसम्बद्धां कर्टिमेखलयाऽन्वितम् ।
सुनामां सुभगां सुष्ठं नीलालकविराजितम् ॥ १४५

मुमोह विपतां दृष्ट। सुवर्णं सुपयोधराम्। ।
विधकञ्चुकसम्बद्धां कोकिलत्रररञ्जितम् ॥ १४६

अन्ननलिप्तनयनां अन्यतो नाम कुन्तलम् ।
पादेन विलिखन्तीं गां जानुस्थितशिरोरुहाम् ॥ १४७

18