पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७२
श्रीवेङ्कटाचलमाहात्म्यम्


निधैवत् प्रसादं स चकार मरुति स्वयम् ।
इत्थं शेषांशजं शैलं शेषेण परिवेष्टितम् ॥ १२६

स्वावासहेतोर्हरिण याहितं यायुना छनत् ।
राजन् शेषनिमित्तेन शेषचलमिमं विदुः ॥ १२७

कलियुगे श्रीवेङ्कटाचलनामनिष्पत्तिप्रकारः

जनकः --

कलौ वेङ्कटशैलेति कथं नाम ' महामुने ! ॥ १२८

शतानन्द- पुरा पुरन्दरो नाम सोमयाजी ढतः।
कालहस्यख्यनगरे सत्यवाक् त्राक्षणोऽभवत् ॥ १२९

अपुत्रस्यापि विप्रस्य नाभूद्दुखे सुखाप्तये।
दैवेन पूर्वपुण्येन वृद्धस्यास्य सुतोऽभवत् ॥ १३०

चकर नाम्नि स सुतं माधवं विप्रसंसदि ।
पिनपनीतो बालस्तु ववृधे चन्द्रवन्नृप! ॥ १३१

वेदवेदाङ्गतत्वज्ञः सर्वविद्यविशारदः ।
ततः कालन्तरे पुत्रं सदारं तं चकार है ॥ १३२

स चन्द्रलेखया रेमे बहुकाल च माधवः ।
पञ्चयज्ञरो नियं पञ्चाननसमद्युतिः ॥ १३३

त्रिससव रेजे स द्वितीय इव भास्करः।
सा कन्या पाण्ड्यदेशीय पाण्डवानाच तथा प्रिया ॥ १३४

प्रय सुते स्वयं शिष्ये फ्यैौ भुते त्वभुङ्क्त च !
कदाचि द्वेषपुत्रस्तु दिवासन्नतपरः ॥ १३५

राजपुत्रं समासाद्य राजन्! श्रमतुरोऽब्रवीत् ।
ममेच्छा वर्तते भद्रे समे तव भामिनि ।
पतिवाक्यमुपाकर्थ पतिं प्राह प्रजपते ॥ १३६