पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३६
श्रीवेङ्कटाचलमाहात्म्यम्


इति निश्चित्य नागेद्रः पादसौदर्यमोहितः ।
यत्र यत्रेन्दिरेशस्य पादमूलं प्रवर्तते ॥ १९

तत्र तत्र सक्ष। पादसौन्दयोमृतपाय्यभूत् ।
अथाचिन्तयदेवं हि शक्रो लेकराङ्करः ॥ २०

शेषस्य किमहो भाग्यं शेषागेशप्रसादजम् ।
बहुनेत्राणि तयादसौन्दर्यामृतसेवनम् ॥ २१

एतद्वयं दुर्लभं मे त्रिनेत्रादहो बत ।
भाविजन्मनि शेषत्वमभ्यर्थ वा महत्तपः ॥ २२

करोमीत्यतिवैराग्यात् शम्भुः कैलासगोऽभवत् ।
श्रीवेङ्कटेशेभ्दरेश! जिष्णुतत्र मुखाम्बुज॥ २३

जतः सहस्रनयनोऽप्येवं तत्र पदाम्बुजे ।
अदृश्याश्चर्यसौन्दर्यं सम्पश्यन्नप्यहर्निशम् ॥ २४

इयचितयदयन्तं पदसैौर्यमोहिनः ।
अमृतस्य पुश पाने मे नदीदृशं सुखम् ॥ २५

सौन्दर्यमतिसामीप्प्रदोषत् सम्यङ् न दृश्यते ।
इतोऽप्यतिशयानन्दः किञ्चछयहिते भवेत् ॥ २६

अतः स्वर्गस्थोऽनिमेषो यावन्नेत्रैरहर्निशम् ।
वीक्ष्ये यावदबुद्धिस्ततो मरस्थानमात्रजे ॥ २७

इति स्त्रगतस्यापि यौवनेनैः श्रियः पते !
त्वरेजःपुञ्जपादाब्जसौन्दर्यमृषायिनः ॥ २८

तृष्ण| शन्ताऽधुन। नापि तस्मात् स्वर्गे स्थिरा स्थितिः ।
श्रीश! ते पादसौन्दर्य लेखानां महतामपि ॥ २९

यथैवं दुर्लभमभूत् इतरेषज्ञ का कथा : ।
विष्णो ! ते पादरेक्षणां माइम्यं लोकपावनम् ॥ ३०