पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३७
श्रीमदादित्यपुराणे द्वतीयोऽध्यायः


बिज्ञोपवं करिष्यामि वधं क्षमस्व मे ।
पादमाहभ्यश्रोतृणां भकानां भक्तवत्सल ॥ ३१

महाज्ञानतमो भित्रधा कृभ्वा ज्ञानप्रकाशनम् ।
'वर्मार्थदर्शनार्थाय चक्ररेखां पदेऽधरः ॥ ३२

पादमाहास्म्यमतु सङ्गवेदचतुष्टयम् ।
इतिहासपुराणानि मन्त्रोपनिषद।मकः ॥ ३३

सर्वविद्य ददानीति दरेरेखां पदेऽधरः"
पादभlहात्म्यध्यातृण उ५द्रवकरन् खलान् ॥ ३४

दैत्यरक्षःपिशाचादीन् कूष्माण्डब्रह्मशक्षसान् ।
सञ्चूर्णयामीति हरे! गदारेखां पदेऽधरः ॥ ३५

‘पदमाहात्म्यवक्तृणां उत्तमे मन्दिरे सदा । ।।
पद्मया भर्यया साकं पद्मजेन सुतेन च ॥ ३६

'कुरुभ्वी पद्मनाभोऽहं वसामीयेन सूचयन् ।
पद्मरेखां पदqझे पट्टेश! त्वं धरन्नस्मि ॥ ३७

विरजा मानससरो धनुष्कोटिर्महामह।।
गङ्गादिसर्वतीर्थानि स्वपादाब्जे वसन्ति हि ५ । ३८

सहस्रपत्रपूर्वाणि जायन्ते तेषु नित्यशः ।
इति सूचयितुं पदे पद्मरेखां धरन्नसि ॥ ३९

पद्म। हृत्पद्मसंस्थ1ऽपि पादपद्मस्य मूलगा |
प59न्ती नेत्रपद्मभ्यां तस्मैौन्दर्युमलैकिकम् ॥ ४०

ध्यायन्ती च स्वहृपदं तन्माहाभ्यं श्रुतीरितम् ।
भजन्ती करपद्मभ्यो अर्चनकरी सदा ॥ ४१

इति सूचयितुं पदे पद्मरेखां धरनिसि ।
पादपजइयं लिखित्वैव स्वहस्ततः ॥ ४२