पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१३
स्कन्दपुराणे (तृतीयभागे) दशमोऽध्यायः


शङ्कचकगदा आणि प्रसन्ने पुरुषोतमम् ।
वरदानाय सप्त अपश्यन् स्मेरलं चनए ॥ ३

उत्थाय मुदिताऽमाने गृहृन्निरीय पावने ।
स्वामिपुष्करिणीतोये समुः विधिमदादरात् ॥ ४

विधाय विधिवत्कर्म सवें दिनमुखःचितम् ।
गृहान् प्रत्याययुर्देवं आराधंयतुमच्युतम् ॥ ५

सद्यः श्रेयस्करं मा निसिधै पक्षिसूचितम् ?
दृष्ट प्रसादं देवस्य करस्थं मेनिरे तदा ॥ ६

ततस्त्रिलोककर्तारं पूजयित्वा जनार्दनम् ।
तुष्टुवुर्विविधैः स्तोत्रैः पवितैः खेदयर्णितैः ॥ ७

सक्सने कौन्तेय! मुनीन्द्रः कुम्भसम्भवः
जजाप शङ्कसहितो मन्त्रमष्टाक्षरं हरेः ॥ ८

इत्थं तेषां जगत्स्वामिन्यच्युतेऽर्पितचेतसाम् ।
अग्रभागे प्रादुरभूत् एकं तेजो महाद्भुतम् ॥ ९

अनेककोटिस्ट्सचानां आदिभेदुहविभुजाम् ।
एकीभूयाम्बरतले ज्योतिर्जायमिव स्थितम् ॥ १०

ततेजो वीक्ष्य ते सर्वे नितन्ताश्चर्यगोचराः ।
दध्युर्नारायणं दिव्यं परमानन्दविग्रहम् ॥ ११

याध्यानसपथातीतं विभेतैर्यभासुरम् ।
सहस्रनेत्रं साहबहुपादैः समन्वितम् ॥ १२

तप्तकार्तस्वरनिभक्षुत्कान्तिमनोहरम् । ।
दg|करल दश वमन्त दहनच्छटाः ॥ १३

कौस्तुभेन क्रािजन्तं दधानमुरसि श्रियम् ।
अविचिन्त्यमन्नथयन्तं अन्तभयदायकम् ॥ १४