पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
श्रीवेङ्कटाचलमाहात्म्यम्

प्रकाशयन्तं ब्रह्माण्डं सर्वमामनि सर्वगम् ।
अगम्यशङ्कत्रभुस्रुः ते सर्वे हृष्टचेतसः ॥ १५

तमाल्नेय जगन्नाथं भूयो भूयो वन्दिरे ।
अमन्ति लोकरक्षार्थं आयुधानि तदा हरेः ॥ १६

निजतेजोयलोपेतःयमुक्तं निषेवितुम् ।
चक्रमर्कप्रभं दिव्य गदा खड्गश्च नन्दकः ॥ १७

पुण्डरीकं च प्रवः पञ्चजन्यः शशिप्रभः ।
तदा जलडमखिलं पूरयामास निर्भरः ॥ १८

पाञ्चजन्यस्य निनदः सर्वासुरभयङ्करः।
याञ्चजन्यध्वनिं श्रुका नितान्ताश्चर्यभीषणम् ॥ १९

आययुर्देवताः सर्वाः स् स्वं वाहनमास्थितः।
मल्ला रुद्र. शनखः सनकाद्यश्च योगिनः ॥ २०

वसिष्ठमुख्या मुनयो गयोंकिः।
विष्वक्सेनो गरुमश्च विष्णुभूत्या जयादयः ॥ २१

सरूपाचैव ये नित्यः वेतद्वीपनिवासिनः ।
सुमनोधूम्सम्भूता सुमनोवृष्टिरङ्गता ॥ २२

पपत मेदुरामोदमोदिताशेषभानसा।
ननृतुर्दिव्यसुदृशो भुः विन्नरपुङ्गवाः ॥ २३

तुष्टुवुर्हर्षरलाः सुराऽर्धचारणाः ।
दृष्ट। ते पुण्डरीकक्ष प्रसनं भक्तवसलम् ।
प्रणम्य तोषयामासुः साष्टाद्वै विविधैः स्तवैः । २५

  • ोदयैः --


जय विंध्यो कृपासिन्यो! जय तॉमरसेक्षण!।
जय लोकैलवरद भी जय भक्तार्तिभञ्जन!॥ २५