पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
श्रीवेङ्कटाचलमाहात्म्यम्


आफ्नार्तिहराणाश्च तीर्थसेवापरात्मनाम् ।
सत्यव्रतानां ययुष्यं घोणतीर्थीच तद्भवेत् ॥ ९३

यफलं श्रद्धकर्तृणां पितृणामिन्दुसद्धये।
तफलं समवाप्नोति घोणतीर्थाद्धि पावनात् ॥ ९४

गतयां नर्मदायाश्च सरयूचन्द्रभागयोः ।
सर्वेषु पुण्यतीर्थेषु यः स्नानं कुरुते नरः॥ ९५

. तत्फलं समवाप्नोति घोणतीर्थाद्ध पवनात् ।
तस्मायुष्यतमं तीर्थ घोणतीर्थं विदुर्युधाः ॥ ९६

य इमं शृणुतेऽध्यायं सर्वपापनिबर्हणम् ।
बाजपेयफलं तस्य विष्णुलोकश्च शाश्वतः ॥ ९७

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये तुम्बुतीर्थमाहात्पवर्णनं


नाम षोडशोऽध्यायः




अथ सप्तदशोऽध्यायः



श्रीवेङ्कटाचलस्य सर्वपुण्यतीर्थाधारत्ववर्णनम्



ऋषयः--

बेडेटाबें महापुण्ये सर्वसङ्कटनाशने ।
सन्ति वै कति तीर्थानि? सुत! पौराणिक तम ॥ १

तेषां संख्या मे ब्रूहि कति मुख्यानि ? तत्र वै ।
तत्राप्यत्यन्तमुख्यनि वद न मुनिसत्तम ! ॥ २

सद्धर्मरतिदान्यत्र कति मुख्यानि? तानि च ।
कनि च ज्ञानदन्यत्र? भक्तिवैराग्यदानि च ।
मुक्तिप्रदानि कन्यत्र ? तानि मे वद सुव्रत! ॥ ३