पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
श्रीस्कान्दपुराणे षोडशोऽध्यायः


प्रतिपादाब्जीथेन या स्त्राता सा हरिप्रिया ।
स स्नाता सर्वतीर्थेषु गङ्गादिषु न संशयः ॥ ८३

तस्मात्स्वकृतदोषस्तु त्वामायाति तसफलम् ।
भुञ्जन्यास्तेऽत्र ऋष्या घोणतीर्थस्य वैभवम् ।
मुक्तिरासीच्छुभातं तत् नारीरूपं पुनर्यथा ॥ ८४

श्रीसूतः

तरसाद्रोणस्य तीर्थस्य तुबुद्दीर्थमितीह वै ।
लोके प्रसिद्धिरभवत् अहो तीर्थस्य वैभवम् ॥ ८५

धोयतीर्थस्नातृणां नानत्रिधफलप्राप्तिः



घोणतीर्थं महापुण्ये सर्वपापविनाशिनि ।
स्नाति ये पौर्णमास्यां वै शौनकाद्याः ! महौजसः॥ ८६

तेषां तुफले पुष्यं तीर्थायुतफलं भवेत् ।
कपिलागोसहस्त्रं तु यो ददाति दिने दिने ॥ ८७

तसफलं समवाप्नोति नानाखुम्बुरुतीर्थके ।
रत्नकोटिसहस्राणि यो ददाति दिने दिने ॥ ८८

मत्तेभानां सहस्राणि तथैवश्वयुतान्यपि ।
तत्फलं समवाप्नोति घोणतीर्थावगाहनात् ॥ ८९

कन्याकोटिप्रदानेन यत्फलं ऋषिभिः स्मृतम् ।
तरफलं समवाप्नोति बोणतीर्थाच्च पावनात् ॥ ९०

हेमाम्बरसहस्त्रं यः कुरुक्षेत्रे प्रयच्छति ।
तत्फलं समवाप्नोति घोणतीर्थस्य वैभवत् ॥ ९१

गुर्वर्थं नाक्षणों व स्वान्यथै यस्त्यजेतनुम् ।।
तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात्॥ ९२