पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२५
श्रीस्कन्दपुराणे त्रयोदशोऽध्यायः



सूतः - एवमुक्तः पुष्यशीलो ह्यगस्येन महात्मना।
तं प्रणम्य महात्मानं वेङ्कटाद्रिं तमो ययौ ॥ ५२

तत्र गत्वा महाभागः स्कमिपुष्करिणीजले ।
तस्य नियमपूर्वन्तु वियद्गङ्गासमीपगः ॥ ४३

तत्र स्नानेन धर्मात्मा कामवक्त्रोपमं मुखम् ।
प्राप्तवान् पुण्यशीलतु अदो तीर्थस्य वैभवम् ! ॥ ४४

एवं वः कथित विप्राः! नारदेन प्रभावितम् ।
सनकुमारमुनये शौनरुद्य महैौजसः ! ॥ ४५

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहाभ्ये आकाशगङ्गामाहारथवर्णनं


नाम द्वादशlऽध्यायः ।



अथ श्रेयोदशोऽध्यायैः



चक्रतीर्थमाहात्म्यम्



श्रीनृतः -- अथाहं सम्प्रवक्ष्यामि द्विजेन्द्राः ! सत्यवादिनः ।
चकतीर्थस्य म|सर्वपापप्रणाशनम् ॥ १

यं भृष्यन्ति महापुण्यं चक्रतीर्थस्य वैभवम् ।
ते यान्ति विष्णुभवनं पुनरावृतिवर्जितम् ॥ २

अन्नदाने च विमुख जलदान तथैव च । ।
गोदानविमुखा। ये च शुद्धास्तेऽत्र निमज्जनात् ।।
तसायुण्यतमं तीर्थं चकतीर्थमनुत्तमम् ॥ ३