पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
श्रीस्कान्दपुराणे नवमोऽध्यायः


नियमत्रतसम्पतैः समाकीर्णं तपस्विभिः।
दक्षिनैयगशीलैश्च यताऽहौरैः कृताऽलमिः ॥ २४

वेदाध्ययनसम्पनैः वैदिकैः परिवेष्टितम् ।
चर्षिभिश्च गृहस्थैश्च वानप्रयैश्च भिक्षुभिः ॥ २५

स्वश्रमाचारनिरसै. स्ववर्गोक्तविधायिभिः ।
बालखिल्यैश्च ऋषिभिः समतापरिवेष्टितम् ॥ २६

दृढमत्याख्यशूद्रवृत्तान्तः ।



तत्राऽश्रमे पुरा कश्चित् शूद्रो दृढमतिदंशः!।
साहसी ब्राह्मणाभ्याशे आजम मुदाऽन्वितः ॥ २७

आगतो वाश्रमपदं पूजितश्च तपस्विभिः।
नाम्ना दृढमतिः शूद्रः साष्टाङ्ग प्रणनाम वै ॥ २८

तान् स दृष्य मुनिगणान् देवकल्पान् महैौजसः।
कुर्वतो विविधान् यज्ञान् सप्रहृयत शूद्रकः ॥ २९

अथास्य बुद्धिरभवत् तपः कर्तुमनुत्तमम् ।
ततोऽब्रवीत् कुलपतिं मुनिमागत्य तापसम् ॥ ३०

दमन -

‘तपोधन! नमस्तेऽस्तु रक्ष मां करुणानिधे !।
तव प्रसादादिच्छामि यागं कर्तु प्रसीद मे ॥ । ३१
एवमुक्तस्तु शूद्रण तमाह ब्राझणस्तदा।
इदमति प्रति कुउपन्याभरू षुयुदिष्टशधर्माः ।

कलff

‘यागे दीक्षयितुं शक्यो न शूद्रे। हीनजन्मभाक्॥ ३२

भूयते यदि ते बुद्धिः शुभ्रूषानिरतो भव ।
उपदेशे न कर्तव्य जातिहीनय कर्हिचित्। ३३