पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१००
श्रीवेङ्कटाचलमाहात्म्यम्

उपदेशे महान् दोष उपाध्यायस्य विद्यते ।
नाध्यापयेद्बुधः शूद्रं तथा नैवं च याजयेत् ॥ ३४

न पाठयेत् तथा शूद्रं शाखं व्याकरणादिकम् ।
काव्यं व नाटकं वाऽपि तथाऽकरमेव वा ॥ ३५

पुराणमितिहासव शूद् नैव तु पाठयेत् ।
यदि चोपदिशेद्विप्रः शूद्रस्यैतानि कर्हिचित् ॥ ३६

त्यजेयुर्नक्षणा विषं तं प्रामाङ्गसङ्गात् ।
शूद्राय चोपदेष्टारं द्विजं चण्डालत्यजेत् ॥ ३७

शूद्र चक्षसंयुक्त दूरतः परिवर्जयेत्।
तच्छषस्व भद्रं ते ब्राह्मणाच्छुद्धया सह । ३८

शूद्रय द्वि-शा मवादिभिरुदीरिता ।
न हि नैसर्गिकं कर्म परित्यक्तुं त्वमर्हसि ॥ ३९

एवमुक्तः स मुनिना स शूद्रोऽचिन्तयत्तदा।
‘किं कर्तव्ये मया त्वद्य ते श्रद्धा हि मे परा ॥ ४०

यथा स्यन्मम सुज्ञानं यतिष्येऽहं तथाऽद्य वै।
इति निश्चिय मनसा शूद्रो दृढमतितदा ॥ ४१

गत्वाऽऽश्रमपदादूरं कृतमनुजं शुभम् ।
तत्र वै देयताऽगारं पुण्यान्यायकनानि च ॥ ५२

पुष्पारामादिकवापि तटकखननादिकम् ।
श्रद्धया कारयामास तपःसिद्धयर्थमामनः ॥ ४३

अभिषेकांश्च नियमान् उपवासादिकानपि ।
बलिं कृत्वा च हुत्वा च दैवतान्यभ्यपूजयत् ॥ ४४

सङ्कल्पनियमोपेत: फलाहारो जितेन्द्रियः।
नित्यं दैछ मूलैश्च पुष्पैरपि तथा फलै; ॥ ४५