पृष्ठम्:श्रीविष्णुगीता.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीविष्णुगीता।

कर्मयोगवर्णनम् ।
देवा ऊचुः॥१॥

 जगद्गुरो ! देवदेव ! करुणावरुणालय !।
निर्भयाः स्मो वयं जाता उपदेशेन ते विभो !॥२॥
रहस्यं जगतः सृष्टेस्त्रिगुणैर्जनितं तथा ।
सृष्टेर्विभागमेतस्याः यथावज्ज्ञानलब्धये ॥ ३ ॥
ज्ञात्वा भावरहस्यं च कृतकृत्यत्वमागताः।
अतस्ते कृपया काऽपि पतिष्यामो भये न हि ॥ ४ ॥
स्वासीमकृपयेदानीमस्मानुपदिश प्रभो !।
सृष्टेर्निदानं किं देव ! तदुत्पत्तिः किमर्थिका ॥५॥
तस्याः प्रवर्तकः कोऽस्ति मूलनिर्मूलने स्फुटः ।
उपायः कश्च तद्ब्रूहि भवव्याधिनिवृत्तये ॥६॥


देवतागण बोले ॥१॥

 हे देवादिदेव ! हे जगद्गुरो ! हे करुणावरुणालय! हे विभो। आपके उपदेश द्वारा हम निर्भय हुए है ॥२॥ संसारकी सृष्टिका रहस्य, त्रिगुणजनित सृष्टिका विभाग और उसके यथावत ज्ञान प्राप्त करनेके लिये भावका रहस्य समझकर हम कृतकृत्य हप। अतः आपकी कृपासे हम किसी भी भयमें पतित नहीं होंगे हे देव! हे प्रभो! अब अपनी असीम कृपा द्वारा हमको उपदेश दीजिये कि सृष्टिका मूल कारण क्या है ? क्यो सृष्टि उत्पन्न हुई है उस सृष्टिका प्रवर्तक कौन है ? और इसके मूलको निर्मल करने का उपाय क्या है ? भवरोगको निवृत्तिके लिये ये सब कहें।।5।।