पृष्ठम्:श्रीविष्णुगीता.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
श्रीविष्णुगीता।



इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघाः ।
एतबुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च देवताः! ॥१७४।।

इति श्रीविष्णुगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
देवमहाविष्णुसम्वादे गुणभावविज्ञानयोगवर्णनं
नाम तृतीयोऽध्यायः।

व्यक्ति मुझकोही सर्वभावसे भजता है ॥ १७३ ॥ हे निर्दोष देवतागण ! यह परमगुह्य शास्त्र मैंने कहा है इसको समझकर साधक सम्यक् ज्ञानी और कृतकृत्य होता है ॥ १७४ ॥


इस प्रकार श्रीविष्णुगीतोपनिषद्के ब्रह्मविद्यासम्बन्धी योगशास्त्रमें
देवमहाविष्णुसम्वादात्मक गुणभावविज्ञानयोगवर्णन
नामक तृतीय अध्याय समाप्त हुआ।