पृष्ठम्:श्रीविष्णुगीता.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
श्रीविष्णुगीता।


तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ १५६ ॥
सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते ।
प्रशस्ते कर्माणि तथा सच्छब्दो युज्यतेऽमराः ! ॥ १५७ ॥
यजे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ १५८ ॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतञ्च यत् ।
असदित्युच्यते देवाः ! न च तत् प्रेत्य नो इह ॥ १५९ ॥
तत्त्वज्ञानस्य यन्मूलं संक्षेपाच्छृणुतामराः ।।
अवश्यमेव विज्ञेयमित्येतावत् सुरर्षभाः ! ॥ १६० ॥
प्रपञ्चमयदृश्येऽस्मिन् नास्ति किञ्चित्रिभावतः ।
रहितं वस्तु भावो हि कारणं गुणदर्शने ॥ १६१ ॥


मुमुक्षगण फलाकांक्षा त्याग करके और तत् इस शब्दको उच्चारण करके विविध प्रकारके यज्ञ तप और दान कर्म करते हैं ॥१५६॥ हे देवता. गण ! सद्भावमें (अस्तित्वमें) और साधुभावमें (साधुत्वमें) सत् इस शब्दका प्रयोग होता है एवं श्रेष्ठ कर्ममें भी सत् शब्द प्रयुक्त होता है ॥१५७॥ यज्ञ, तपस्या और दानकर्मों में लगे रहनेको भी सत् कहा जाता है और तदर्थीय कर्मको भी सत्ही कहते हैं ॥ १५ ॥ हे . देवतागण ! अश्रद्धापूर्वक होम करना, दान करना, तपस्या करना, एवं जो कुछ भी करना, असत् कहाजाता है, वह न परलोकमें और न इहलोकमें फलदायक होता है ॥ १५६ ॥ हे देवगण ! मैं संक्षेपसे तत्त्वज्ञानका मूल कहता हूं सुनो। इतना अवश्यही आपलोगोंको जानना उचित है कि इस प्रपञ्चमय दृश्यमें कोई पदार्थ भी त्रिभावसे रहित नहीं है ; क्योंकि भाव ही गुणदर्शनका कारण है