पृष्ठम्:श्रीविष्णुगीता.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
श्रीविष्णुगीता।



पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् ।
वेत्त्ति सर्वेषु भूतेषु तज्ज्ञानं वित्त राजसम् ॥ ६५ ॥
यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम् ॥ ६६ ॥
सुराः ! शृणुध्वमधुना सम्बन्धात्रिगुणस्य ह ।
अन्यान्यपि रहस्यानि कानिचिद्वर्णयाम्यहम् ।। ६७ ॥
सत्त्वावलम्बिनो यूयं शृण्वन्तो भवतादरात् ।
सत्त्वं क्रमाद्वर्द्धयद्भिर्नेस्त्रैगुण्ये च यत्यताम् ॥ ६८ ॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ ६९ ॥
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते विबुधश्रेष्ठाः । तं यज्ञं वित्त राजसम् ॥ ७० ॥
विधिहीनमसृष्टान्न मन्त्रहीनमदक्षिणम् ।


जो ज्ञान पृथक् रूपसे सब भूतोंमें पृथक् पृथक् प्रकारके नाना । भाव जानता है उस ज्ञानको राजसिक ज्ञान जानो ॥ ६५ ॥ किन्तु जो एक कार्यमें परिपूर्णवत् आसक्त, हेतुशून्य, परमार्थरहित और अल्प अर्थात् तुच्छ ज्ञान है उसको तामस ज्ञान कहते हैं ॥ ६६ ॥ हे देवगण ! अब मैं त्रिगुणसम्बन्धसे अन्यान्य रहस्य कुछ वर्णन करता है सो सुनिये ॥६७॥ और आप उनको आदरपूर्वक सुनते हुए सत्त्वगुणावलम्बी होइये और क्रमशः सत्त्वगुणकी वृद्धि करते हुए गुणातीत पदके लिये प्रयत्न करिये ॥ ६॥ फलाकाङ्क्षारहित व्यक्ति "यज्ञानुष्ठान अवश्य कर्तव्य कर्म है" ऐसा विचार कर और मनको समाहित करके जिस विधिविहित यज्ञको करते हैं उसको सात्त्विक कहते हैं ॥६६॥ किन्तु हे देवश्रेष्ठो! फल मिलनेके उद्देश्यसे अथवा केवल अपने महत्त्वके प्रकट करनेके अर्थ जो यज्ञ किया जाता है उस यज्ञ को राजस जानो ॥ ७० ॥ शास्त्रोक्त विधिसे रहित,