पृष्ठम्:श्रीविष्णुगीता.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
श्रीविष्णुगीता।


श्रीविष्णुगीता। विषयाच्छन्नमतयः कुर्वते ते विचक्षणाः ॥ १२८ ॥
शुद्धसत्वे स्थिता ये स्युः कृतविद्या मतास्तु ते ।
अहं तु कृतविधेषु ह्यादर्शोऽस्मि सुरर्षभाः ! ॥ १२९ ॥
यतो विद्या ममाधीना वर्तते सन्ततं ध्रुवम् ।
दृष्टिश्चेद् युष्मदीया मां प्रत्येव सततं भवेत् ॥ १३०॥
तदा वश्च्यवनं नैव भयं वा न भविष्यति ।
उन्नतिः क्रमशो नूनं युष्माकं च भविष्यति ।। १३१ ॥

इति श्रीविष्णुगीतामुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे

देवविष्णुसम्वादे सृष्टिसृष्टिधारकयोगवर्णनं

नाम द्वितीयोऽध्यायः॥


न्मुख कर्ममें प्रवृत्त होते हैं वे विचक्षण व्यक्ति देवता कहलाते हैं ॥१२५-१२८॥और जो शुद्ध सत्त्वगुणमें स्थित हैं वे कृतविद्य कहाते हैं । हे देवतागण ! मैं ही कृतविद्योंका आदर्श हूँ क्योंकि विद्या सदा मेरे अधीन ही रहती है । हे देवतागण ! यदि आपलोगोंकी दृष्टि सदा मेरी की ओर रहे तो आपलोगोका न पतन होगा और न आपको भय होगा और आपलोगोकीक्रमशः उन्नति अवश्य होगी॥ १२२-१३१ ॥


इस प्रकार श्रीविष्णुगीतोपनिषद्के ब्रह्मविद्यासम्बन्धी योग शास्त्रमें

देव महाविष्णु सम्वादात्मक सृष्टिसृष्टिधारकयोगवर्णन

नामक द्वितीय अध्याय समाप्त हुआ।