पृष्ठम्:श्रीविष्णुगीता.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
श्रीविष्णुगीता।


सहजं कर्म विबुधाः ! सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥१२२ ॥
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ १२३ ॥
विशिष्टचेतना जीवाः सुराः ! त्रिगुणभेदतः ।
चतुर्वेवाऽधिकारेषु विभक्ताः सन्ति सर्वदा ॥ १२४ ॥
राक्षसा असुरा देवाः कृतविद्याश्च ते मताः ।
केवलं तम आश्रिय विपरीतं प्रकुर्वते ॥ १२५ ॥
कर्म तान्राक्षसानाहुगुणभेदविदो बुधाः ।
रजोद्वारेण ये जीवा इन्द्रियासक्तचेतसः ॥ १२६ ॥
तमःप्रधानं विषयबहलं कर्म कुर्वते ।
असुरास्ते समाख्याता देवाञ्च्छृणुत देवताः ! ।। १२७ ।।
रजःसाहाय्यमाश्रित्य कर्म सत्त्वप्रधानकम् ।


हे देवतागण ! सदोष होनेपर भी सहज अर्थात् स्वभावसे उत्पन्न कर्मको त्याग नहीं करना चाहिये क्योंकि जिसप्रकार अग्निको धूमढककर रहता है उसी प्रकार सब कर्मही दोषसे आवृत है ।।१२२।। सब विषयोंमें अनासक्तबुद्धि, जितात्मा और इच्छारहित व्यक्ति सन्न्यास अर्थात् आसक्ति और कर्मफलके त्याग द्वारा परमोन्नत नैष्कर्म्य सिद्धिको प्राप्त करता है ॥१२३॥ हे देवतागण ! त्रिगुणके भेदसे विशिष्टचेतन जीव सर्वदा चारही अधिकारों में विभक्त हैं ॥ १२४ ॥ उन्हींको राक्षस असुर देवता और कृतविद्य कहते हैं। केवल तमोगुणके आश्रित होकर जो विपरीत कर्म करते हैं उनको गुणभेदके जाननेवाले विद्वान्लोग राक्षस कहते हैं।जो जीव इन्द्रियासक्त चित्त होकर रजोगुणके द्वारातमोन्मुख विषयबहुल कर्म करते हैं वे असुर है । देवाधिकारके जीवोंका लक्षणसुनो,जो विषयवासना रखते हुए रजकी सहायता लेकर सत्त्वो