पृष्ठम्:श्रीविष्णुगीता.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
श्रीविष्णुगीता।


गुणभावविज्ञानयोगवर्णनम् ।


देवा ऊचुः॥१॥

देवादिदेव ! धर्माभिप्रवर्तक ! महाप्रभो !।
लोकोत्तरगतिं तद्वद्रहस्यं परमाद्भुतम् ॥ २॥
ज्ञात्वा धर्मस्य जाताः स्मः कृतकृत्या वयं विभो! ।।
जगद्गुरो ! चतुर्भेदा भेदतस्त्रिगुणस्य ये ॥३॥
विशिष्टचेतनापन्नजीवानां कथितास्त्वया।
त्रिगुणानां हि तेषां वै स्वरूपं गुणभेदतः ॥ ४ ॥
धर्माङ्गानाञ्च सर्वेषामाचाराणां तथा प्रभो !
वर्णयन्नः प्रधानानां भेदानुपदिशाखिलान् ॥६॥
येन द्रष्टुं वयं सर्वे भवन्तं शक्नुमः सदा ।
भावातीतं गुणातीतमवाङ्मनसगोचरम् ॥ ६॥


देवतागण बोले।।१।।

 हे देवादिदेव ! हे धर्म के प्रवर्तक ! हे महाप्रभो ! हेविभो! धर्मकी लोकोत्तर गति और परम अद्भुत रहस्य समझकर हमलोग कृत्यकृत्य हुए । हे जगद्गुरो ! त्रिगुणके भेदसे आपने विशिष्टचेतन जीवोंके जो चार भेद वर्णन किये हैं. हे प्रभो ! उन्हीं त्रिगुणोका स्वरूप और त्रिगुणों के विचारसे धर्मके सब अङ्गों और प्रधान आचारों के सम्पूर्ण भेदोका वर्णन करते हुए हमको ऐसा उपदेश देवें कि जिससे सबभावोंसे अतीत, गुणोंसे अतीत और मन वाणीसे अगोचर आपको हरसमय देखनेका सामर्थ्य प्राप्त कर सकें ॥२-६ ॥