पृष्ठम्:श्रीविष्णुगीता.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
श्रीविष्णुगीता।


तथा स्वाभाविकं कर्मप्रवाहं प्रकृतेः सुराः ।
आश्रित्य तनुते नित्यं स्थावरं जङ्गमं जगत् ॥ २२ ॥
उद्भिदः स्वेदजस्याथ ह्यण्डजस्य तथा सुराः ।
जरायुजस्य मानां पितॄणां भवतां तथा ॥ २३ ॥
तत्त्वज्ञानोपदेष्टणामृषीणां चैव सर्वशः।
ब्रह्मैव कुरुते सृष्टिं महामायाप्रभावतः ॥ २४ ॥
इमे मन्मायया भ्रान्ताः सृष्टिचक्रे भ्रमन्त्यहो ।
यूयं सर्वेऽपि मन्मायामोहिताः स्थ विशेषतः ॥ २५ ॥
सृष्टिचक्रविवेकन्तु निबोधत समाहिताः ।
यमत्र सन्निधौ देवाः ! भवतां प्रब्रवीम्यहम् ॥ २६ ॥
सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः।
रात्रि युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥ २७ ॥
अव्यक्ताद व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ २८ ॥


प्रकतिके स्वाभाविक कर्म-प्रवाहका अवलम्बन करके स्थावरजङ्गमात्मक संसारको सदा विस्तार करते हैं ॥ १८-२२॥ हेदेवगण! उद्भिज, स्वेदज, अण्डज, जरायुज, मनुष्य, पितृ, देवता और तत्वज्ञानोपदेशक ऋषियोकी, इन सब प्रकारकी सृष्टिको ब्रह्माजी ही महामायाके प्रभावसे करते है ॥ २३-२४ ॥ अहो । मेरी मायासे भूले हुए ये सब सृष्टिचक्रमें घूमते रहते हैं। आप सब भी मेरी मायासे विशेष विमोहित हैं ॥ २५ ॥ हे देवतागण ! आपलोगोंके समीप जिस सृष्टिचक्रके विवेकको मैं यहाँ कहता हूँ उसको सावधान होकर समझो ॥ २६॥ सहस्त्रयुग पर्य्यन्त ब्रह्माका जो एक दिन उसको जो जानते हैं एवं सहस्रयुगान्ताजो रात्रि उसको जो जानतेवेलोग अहोरात्रवेत्ता हैं ॥ २७ ॥ ब्रह्माके दिनारम्भमें अव्यक्तसे सब व्यक्त (चराचर प्राणिमात्र) प्रादुर्भूत होते हैं एवं ब्रह्माकी रात्रिके