पृष्ठम्:श्रीविष्णुगीता.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
श्रीविष्णुगीता।


महाविष्णुरुवाच ॥ ९० ॥

हे देवाः ! इन्द्रियैर्जीवा विषयेषु निरन्तम् ।
सक्ताः सन्तस्तदाकारवृत्तिभिः स्युः सुदुःखिताः ॥ ९१ ॥
दशेयमेव भीहेतुः स्वर्गादिप्राप्तिकारणम् ।
एषैव विषमा नूनं आवागमनकारणम् ॥ ९२ ॥
ततो विषयवैराग्यैर्यदा शिथिलबन्धनः ।
प्रारब्धवान् साधकः स्यात्तदा सफलतालयः ॥ ९३ ॥
तदैव विमलं ज्ञानमासाद्य निर्मलाशयः।
समुन्नताधिकराप्तेरधिकार भवत्यलम् ॥ ९४ ॥
नश्वरस्य शरीरस्य सम्बन्धाद्भवतां भयम् ।
भ्रान्तिमूलं यदेतत्तद्देवाः ! तत्त्वबुभुत्सवः ! ॥ ९५ ॥
इह दृश्यानि सर्वाणि नवराणि भवन्यहो ।
अविवेकमयोऽयं यत्संसारोऽतो भयाप्लुतः ॥ ९६.॥


महाविष्णु बोले ॥ ९०॥

 हे देवगण ! जीव इन्द्रियोंकी सहायतासे विषयोंमें फँसकर विषयाकार वृत्तिको प्राप्त करता हुआ नाना दुःख प्राप्त करता है॥१॥ यही दशा सब भयोंकी कारण है, यही दशा स्वर्ग नरक प्रेत पितृ आदि नाना लोकप्राप्ति और आवागमनका मूलकारण है ॥ ९२॥ अतः विषयवैराग्य द्वारा इस बन्धनको शिथिल करता हुआ अभ्यासकी सहायतासे प्रारब्धवान् साधक जब सफलता लाभ करता है तब ही वह ज्ञानवान् होकर उन्नत अधिकार प्राप्त करनेका अधिकारी बनता है ॥ ६३-६४॥ हे तत्त्वजिज्ञासु देवतागण! नश्वर शरीरके सम्बन्धसे आपलोगोंका जो भय सो भ्रममूलक है ॥ ५ ॥ इस संसारकी सब वस्तु नश्वर है विशेषतः यह संसार अज्ञानमय होनेके कारण भयसे पूर्ण है॥१६॥