पृष्ठम्:श्रीविष्णुगीता.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४७ । श्रीविष्णुगीता। धीयोगेन निरीक्षध्वं विराडरूपेऽथवा बुधाः ! ॥ ८६ ॥

ममैवात्मस्वरूपं हि समाधिद्वारतोऽथवा । ब्रह्मानन्दप्रपूर्ण तल्लभध्वं सुरसत्तमाः ! ॥ ८७॥ येन केन च योगेन पश्यद्गयो मां निरन्तरम् । दातुं वः परमां शान्तिं सर्वथैवोद्यतोऽस्म्यहम् ॥ ८८ ॥ सर्वधर्मान् परित्यज्य शरणं यात मां ध्रुवम् अहं वः सर्वपापेभ्यो मोक्षयिष्यामि नो भयम् ॥ ८९ ॥ अहं हि सर्वभूतानां तिष्ठामि हृदयेऽमराः !। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥९॥ मामेव शरणं यात सर्वभावेन निर्जराः !। मत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यथ शाश्वतम् ॥ ९१ ॥ दवा ऊचुः॥१२॥ देवादिदेव ! सर्वात्मन् ! महाविष्णो ! दयानिधे !। बुद्धियोगसे विराट्रूपमें मेरा दर्शन करो अथवा हे सुरश्रेष्ठो ! समाधिके द्वारा मेरे ब्रह्मानन्दपूर्ण आत्मस्वरूपको प्राप्त हो । ॥६-८७ ॥ जिस किसी प्रकारसे निरन्तर मेरा दर्शन करनेवाले तुम लोगोंको में सर्वथाही परम शान्ति देनेको प्रस्तुत हूँ ॥ ८ ॥ सब धर्मोको छोड़कर निश्चय एकमात्र मेरी शरणागत हो जाओ, कुछ भय नहीं है, मैं आपलोगोंको सब पापोंसे मुक्त कर दूंगा

हे देवगण ! मैं ही यन्त्रारूढ़ सब प्राणियोंको मायासे नचाता

हुआ उनके हृदयमें स्थित रहता हूँ ॥ ६० ॥ हे देवगण ! आपलोग सबभावोंसे मेरीही शरणको प्राप्त हो, मेरी कृपासे परम शान्तिको और सनातन स्थानको प्राप्त करोगे ॥१॥ देवतागण बोले ॥ ९२ ॥ हे देवादिदेव ! हे जगन्निवास ! हे सर्वात्मन् ! हे महाविष्णो !