पृष्ठम्:श्रीविष्णुगीता.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीविष्णुगीता। १४१ त्वद्विभूतिस्वरूपेषु यद्भवन्तं वयं विभो ! ॥ ४७ ॥ देशे काले च सर्वत्र पात्रे द्रष्टुं यथेश्महे । उपदिश्यामहे नाथ ! तथोपायं वयं स्वयम् ॥ ४८ ॥ महाविष्णुरुवाच ॥ ४९ ॥ आनन्दः सर्वजीवेषु प्रभाऽस्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे चास्मि निर्जराः! ॥५०॥ वायौ स्पर्शोऽस्मि भो देवाः ! रूपं हुतवहे तथा । अप्सु चाहं रसो नूनं सत्यमेतन्न संशयः ॥ ५१ ॥ पुण्यो गन्धः पृथिव्याञ्च तेजश्चाऽस्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चाऽस्मि तपस्विषु ॥ १२ ॥ वर्णेषु ब्राह्मणो वर्ण आश्रमेष्वन्तिमाश्रमः । सतीत्वमार्य्यनारीषु तथास्मि पौरुषं नृषु ॥ १३ ॥ यावद्देवगणाः सर्वे सात्त्विक्यो मे विभूतयः । आप ऐसे उपायका स्वयं उपदेश दीजिये कि जिससे हम आपको आपकी विभूतियोंके रूपमें प्रत्येक देश काल पात्र में दर्शन करने में समर्थ होसके ॥ ४७-४८ ॥ महाविष्णु बोले ॥ ४९ ॥ सब जीवों में मैं आनन्द हूं, चन्द्रमा और सूर्यमें प्रभा हूं, हे देवगण ! मैं सब वेदोंमें प्रणव और आकाशमें शब्द हूं ॥ ५॥ हे देवगण ! मैं वायुमें स्पर्श, अग्निमै रूप और जलमें रस हूं, यह सत्यही है इसमें सन्देह नहीं ॥५१॥ पृथिवीमें पवित्र गन्ध, अग्निमें तेज, सब भूतोंमें जीवन और तपस्वियोंमें तपोरूप हूं ॥ ५२ ॥ वर्णों में ब्राह्मण वर्ण, आश्रमोंमें अन्तिम आश्रम अर्थात् सन्न्यास, आर्य नारियोंमें सतीत्व और पुरुषों में पौरुष अर्थात् पुरुषार्थ हूं ॥ १३ ॥ जितने देवता हैं वे मेरी सात्विक विभूतियां हैं और जितने ही असुर