पृष्ठम्:श्रीविष्णुगीता.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीविष्णुगीता। सृष्टिस्थितिप्रत्यवहारहेतोः ॥ ४१ ।। यथार्भकाः क्रीडनसक्तचित्ता विमोहितास्तन्मयतामुपेताः। अनेकधाऽनेकविधस्वरूपा- स्तथा पृथक् देवगणा नियुक्ताः ॥ ४२ ॥ स्थूलात्स्थूलतरं नित्यं ज्ञानलोचनगोचरम् । अनाद्यन्तं विराडरूपं दृष्ट्वा ते विभुमद्भुतम् ॥ ४३ ॥ अपिचेत् परमानन्दो जातो नश्चेतसि प्रभो!। न तथापि वयं द्रष्टुं शक्नुयाम बहुक्षणम् ॥ ४४ ।। जीवानां मनसो बुद्धेर्वाचोऽगोचरमित्यहो अपूर्वं भवतो रूपमालोक्याश्चर्य्यसङ्कुलम् ॥ ४५ ॥ मनो नो मूञ्छितं बुद्धिः स्थगिता भवति प्रभो ! । ! शैथिल्यं यान्ति हे स्वामिनिन्द्रियाण्यखिलानि नः।।46।। अतो वयं हि विश्वात्मन् ! विनीतं प्रार्थयामहे ।

प्रकारसे अनेक प्रकारके रूपवाले देवतागण ऐसे मोहित और तन्मय होकर पृथक्पृथक् नियुक्त हैं जैसे खेलमें आसक्तचित्त बालकगण तन्मय और विमोहित रहते हैं ॥ ४१-४२ ॥ ज्ञानदृष्टिसे देखनेयोग्य, स्थूला तिस्थूल, अनादि, अनन्त, नित्य, अद्भुत और व्यापक आपके विराटरूपका दर्शन करके हे प्रभो : यदिच हमलोगोंके चित्त में परमानन्दकी प्राप्ति हुई है परन्तु हमलोग बहुत देरतक इस रूपको दर्शन नहीं कर सकते हैं ॥४३-४॥ अहो ! जीवोंके वाणी, मन और बुद्धिसे अगोचर इस अपूर्व आपके आश्चर्य्यमय रूपको देखकर है स्वामिन् ! हे प्रभो ! हमारी सब इन्द्रियां शिथिल, मन मूर्च्छित और बुद्धि थकित होती है ॥ ४५-४६ ॥ इस कारण है विश्वात्मन् । हमलोगोंकी यह विनीत प्रार्थना है कि हे विभो ! हे नाथ !