पृष्ठम्:श्रीविष्णुगीता.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

श्रीविष्णुगीता। १०९ जगतश्च जगत्कर्तुर्ज्ञानं लब्ध्वानुमानिकम् । ज्ञानभूम्यां विशालायां सरत्यग्रे न संशयः ॥ १५ ॥ अत्रव ज्ञानभूमौ हि योगी भोगपराङ्मुखः । वैराग्यं विषयान्नूनं लभते च विषोपमात् ॥ १६ ॥ योगी भूमौ द्वितीयायां क्षेत्रक्षेत्रज्ञयोस्तथा । सम्यगज्ञानमवाप्नोति नास्त्यत्र प्रच्युतेर्भयम् ॥ १७ ॥ भूमिकायां तृतीयायां योगी योगसमुन्नतः। .. मदीयाद्वैतसत्तां हि ज्ञानेनानुभवन् किल ॥ १८ ॥ मत्स्वरूपाग्रगो देवाः ! भवन् विगतकिल्विषः । भूत्वा योगपदारूढो लभते कृतकृत्यताम् ॥ १९ ॥ एतदेव फलं भूमेस्तृतीयाया दिवौकसः ! अन्तिमं हि विनिर्दिष्टं तत्त्वज्ञानविशारदैः ॥ २०॥ द्विधा मत्प्रकृतिर्भिन्ना विद्ययाऽविद्यया तथा। अविद्या कारणं सृष्टेर्बन्धनस्यापि जायते ॥ २१ ॥ मानिक ज्ञान प्राप्त करके विशाल ज्ञानभूमिमें निःसन्देह अग्रसर होताहै ॥१४-१५॥ इसी ज्ञानभूमिमें योगी भोगपराङ्मुख होकर विषवल्य विषयोंसे वैराग्यको भी निःसन्देह ही प्राप्त होता है ॥२॥ दूसरी भमिमें योगी क्षेत्र और क्षेत्रका सम्यक् ज्ञान प्राप्त करता है और इस भूमिमें योगीकेलिये पतनका भय नहीं है ॥२७॥ हे देवगण ! तीसरी भूमिमें योगसमुन्नत योगी मेरी अद्वैतसत्ताका ज्ञानके द्वारा ही अनुभव करता हुआ निष्पाप होकर मेरे स्वस्वरूपकी ओर अग्रसर होता हुआ योगारूढ़ होकर कृतकृत्यता. को प्राप्त करता है ॥ १८-२६॥ हे देवगण ! इस तीसरी भमिका यही अन्तिम फल तत्त्वज्ञानविशारदोने कहा है ॥२०॥मेरी प्रकृतिक दो भेद हैं, विद्या और विद्या। अविद्या सृष्टि और बन्धनका कारण