पृष्ठम्:श्रीविष्णुगीता.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०८ श्रीविष्णुगीता। महाविष्णुरुवाच ॥ ७ ॥ तटस्थञ्च स्वरूञ्च द्विविधं ज्ञानमीरितम् । ज्ञानं यद्धि स्वरूपाख्यं स्वरूपं तन्ममैव वै ॥ ८॥ पराभक्तिप्रवीणेन समाधौ निर्विकल्पके । ज्ञानिना शान्तचित्तेन यद्क्तेनानुभूयते ॥ ९ ॥ ज्ञानं तद्धि स्वरूपाख्यं सच्चिदानन्दरूपकम् । , देवाः ! जानीत तन्नूनमवाङ्मनसगोचरम् ॥ १० ॥ द्वारीकृत्य तटस्थाख्यं ज्ञानमेव तु केवलम् । जिज्ञासुर्लभते नूनं योगयुञजानमानसः ॥ ११ ॥ आत्मानात्मविवेकं हि कुर्वाणो मामसंशयम् । तटस्थाख्यं हि यज्ज्ञानं तत्र यद्यपि वर्त्तते ॥ १२ ॥ ज्ञातुर्ज्ञानस्य सम्बन्धो ज्ञेयस्यापि दिवौकसः !। तत्तथापि समाख्यातं स्वरूपज्ञानकारणम् ॥ १३ ॥ ज्ञानस्यास्य तटस्थस्य तिस्रो भूम्यः प्रकीर्तिताः ।। आद्यायां भूमिकायान्तु तत्त्वज्ञानी दिवौकसः ! ॥१४ ।। महाविष्णु बोले ॥७॥ ज्ञान दो प्रकारका कहागया है, स्वरूपज्ञान और तटस्थज्ञान । स्वरूपज्ञान मेराही स्वरूप है ॥८॥जो निर्विकल्पसमाधिमें पराभक्तिमेंप्रवीण, शान्तचित्त ज्ञानी भक्तके अनुभव में प्राता है ॥२॥ वह स्वरूपज्ञान सच्चिदानन्दमय है। हे देवगण ! उसको अवश्य मन वचनसे अतीत जानो ॥ १०॥ केवल तटस्थज्ञानके द्वाराही योगाभ्यासनिरत जिज्ञासु आत्मा और अनात्माका विचार करता हुआ ही निःसन्देह मुझको प्राप्त होता है । हे देवगण ! तटस्थज्ञान, ज्ञाता ज्ञान ज्ञेयरूपी त्रिपुटिसे युक्त होनेपरभी स्वरूपज्ञान-प्राप्तिका कारण कहागया है॥११-१३ ॥ इस तटस्थज्ञानकी तीन भूमिकाएँ कहीगई है। हे देवगण ! प्रथम भूमिकामे तत्वज्ञानी जगत् और जगत्कर्ताका आनु-