पृष्ठम्:श्रीविष्णुगीता.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीविष्णुगीता।


कर्म्मिभ्यश्चाधिको योगी तस्माद्भवत योगिनः ॥ १०३ ॥
कर्मण्येवाधिकारो वो मा फलेषु कदाचन ।
' न कर्मफलहेतुत्वं न वः सङ्गोऽस्त्वकर्माणि ॥ १०४ ॥
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा,
योगी परं स्थानमुपैति चाद्यम् ॥ १०५ ॥

इति श्रीविष्णुगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे देवमहाविष्णु

सम्वादे कर्मयोगवर्णनं नाम चतुर्थोऽध्यायः ।


निष्ठ व्यक्तियोंसे भी श्रेष्ठ है अत एव आपलोगयोगी होवे ॥ १०३ ॥ कर्म करनेमें ही आपलोगोंका अधिकार है, फलेच्छा आपलोगोंको कभी न हो, न आपलोग कर्मफलकी प्राप्तिके कारण बनना और न सकाम कर्मोमें आपलोगोंकी प्रवृत्ति होनी चाहिये ॥ १०४॥ वेदपाठ करनेसे, यज्ञ करनेसे, तपस्या करनेसे और दान करनेसे जो पुण्य कहागया है, इस कर्मयोगके रहस्यको जानलेनेसे योगी उन सब पुण्यफलोको अतिक्रमण करता है और जगत्के मूलभूत परमपदको प्राप्त करता है ॥

इस प्रकार श्रीविष्णुगीतोपनिषद्के ब्रह्मविद्यासम्बन्धी योग

शास्त्रका देवमहाविष्णुसंवादात्मक कर्मयोगवर्णन ।

नामक चतुर्थ अध्याय समाप्त हुआ।