पृष्ठम्:श्रीललितासहस्रनाम.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २]
६७
सौभाग्यभास्करव्याख्या ।

पदेन ग्राह्यः । यश्च मयविकासेप्युपायस्ततोत्युत्तरसूत्रे विकल्पक्षयादि रूपो
वण्यंते । स इह कामेश्वरमुललोक पदेनोक्तः हृषितेत्यनेन तु चिदानन्दलाभ
उक्तः । एतेषां स्वरूपनिष्कर्षस्तु प्रत्यभिज्ञा हृदये अनुसन्धेयो विस्तरभयानै होच्यते।

महेति -- महागणेशेन निश्शेषेण भिन्नशितैवघ्नयन्त्रैः प्रत्यूहसमूहयन्त्रणः
प्रकर्षेण हर्षिता । गव्यूतिमात्र यामे शिलपट्टी अलसदि देवताष्टकपुटितशूलाष्टकोपेत
दिगष्टकं जयबिी नामक यन्त्र विलिय देवी सम्यं वशण निक्षिप्तं तन्महागण•
पतिना। चणं कृतमिति ललितोपाख्याने प्रसिद्धम् ।

भण्डेति–भण्डेनासुरेन्द्रेण देयराजेन निर्मकतनां भण्डशर त्राणां प्रतिकूलान्य-
स्त्राणि शस्त्राणि च वर्षतीति तथा शस्त्रास्त्रयोर्भेदो धनुर्वेदे श्रुत्वा प्रहरणं शस्त्र
मुकवारवस्त्रमितीरितमिति पक्षो महगणनमीश्वरस्वेनात्मन्यात्मतया ज्ञानाभावा
दैविद्यवृत्तिरूपाणां विघ्नानः शस्त्रास्त्राणां च परा हन्तानुसन्धानधारारूपप्रयस्त्रै-
नशेन नामद्वयमध्यारमरीत्यापि व्याख्येयम् ।

करेति करइयं क्षवमकरद्वयस्थालयो दश, तासां नखसन्धिषुत्पन्न ।
नारायणस्य दशऋतवो मस्य द् िदशावताराः यस्याम्सा। भण्डासुरेण सर्वासुरास्त्रं
नाम सकलदंयोपादनमत्रं प्रमृक्तम् । तेन सोमक रावणत्रलिहिरण्याक्षादयः उप-
नास्सन्तो अयुध्यन्त ततो देव्यादक्षहस्ताङ्गुष्ठादि वामहस्तकनिष्ठिकान्तालि-
नखैः क्रमेण मत्स्यकूर्मवराहप्ति हवामनभार्गवदाशरहिलधरकृष्णकविकरूपदशा
वतारानुत्पद्यते निघूदिताः । तदुक्तं दक्षहस्साङ्गुष्ठनखान्महाराज्ञधास्समुत्थितः ।
महामस्याकृतिःश्रमानदिनारायणो विभूतियारभ्य दशावतारनाथास्ते कृत्वेत्थं
कर्मदुष्करम् । ललिताम्बां नमस्कृत्य बद्धाञ्जलिपुटा स्थिता इत्यन्तेन । पक्षे जीव
संबघिन्यो जाग्रदादयोत्रस्था: पञ्चेश्वरसंवन्धीनि सृष्ट्यादीनि कृत्यानि च पञ्चे-
वेश्येवं दशाकृतयोपि नखमयं गोत्पन्ना भवन्तीयनायासेनोत्पद्यन्त इत्यत्र तात्पर्यम्।
नारायणशतं जीवेश्वरयोश्चपलक्षकः । दशशब्दोवस्थापरः । कृतिशब्दः कृयपरो
व ।

महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ।। ८३ ॥
इंमिश्वरास्त्रनिबंधसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रवि वैवसंस्तुतवंभव। । ४४ ।।
श्रनेत्राग्निसंदग्धकमसञ्जीवनौषधिः ।


महेति षडक्षरात् पाशुपतास्त्रमस्त्रादयं भिन्नो महापाशुपतास्त्रगन्धः पूर्वमी
वरदं वयोन्यसदशिवदैवत्यः