पृष्ठम्:श्रीललितासहस्रनाम.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
[प्रथमशतकम्
ललितासहस्रनाम

रुद्रादयः पिशाचान्तः पशवः परिकीर्तिताः ।
तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृतः ।।

इति संङ्गवत् । पशुपतेः ईश्वरस्य सदाशिवस्येदं पाशुपतम् । अइवपरयाद

पश्युपद लक्षणोऽप्रत्ययः । महश्च तत् पाशुपतं च महापाशुपतम् । सदाशिवस्त्रं,
तस्याग्निना निर्दग्धा असुरस्य भण्डस्य सैनिका यया सा । पक्षे अभ्यासतारतम्ये
नोतरोतरोरामा उत्कृष्ट अद्वैतवृत्तय एव महापशूपतास्त्रस्न्यः असुरसनिक
आविष्टकवतयः ।
रामेश्वरेति– कामेश्वरस्येद कामेश्वरं महापाशुपतास्मादप्यधिक मरणं तस्या
जिना निर्दग्धा. भण्डासुरेण महितस्सभणासुरसैनिकास्तत्सम पर्वात मुख्यसंनिका
यया सा । तपाच गण्ड

अथैकशेषं तं दृष्टं निहताशेषबान्धवम् ।
क्रोधेन प्रज्वलन्तं च जगद्वप्लवकारिणम् ।। ।
महासुरं महासत्वं भण्डं चण्डपराक्रमम् ।
महाकामेश्वरास्त्रेण सहस्रादित्यवर्चसा।
गताम् मकरोन्माता ललिता परमेश्वरी ।
तदस्त्रप्रहितं ज्वलनश्यक तम्य पट्टणम् ।।
सस्त्रीकं व सबलं च सगळ्धनधान्यकम् ।
निर्दग्धमासीत्सहसा स्थलमात्रमशिष्यत ।
शम्यकं तपुरं नाम शुन्यमसदृथायीत ।

इति सभण्डासुरभून्य ति पठति चेद्युक्तः । यद्वा आमाध्यदेवताया जीवदशा

यामेव सायुज्यमुक्ति प्राप्तस्य मिवतुद्यस्थितिमियता प्रबन्धेन कथयित्वा माम्प्रतं
प्रारब्धवशात् स्थितस्य दग्धपटभासस्य दैतभवनस्य तत्तुल्ये न लिङ्गशरीरादिना। सह
नाशमात्मज्ञानेन वदन् शिवमात्रावशेषमाह । कमेवमग्निश्चिद:ि चिदात्मन
एव सर्वेषाम्यमानत्वेन कामेश्वरवत् । आमनः कामय सर्व प्रियं भवतीति श्रुतेः
भण्डमुरो द्वैतभानकरो जबभावः । सैनिका लिङ्गशरोरादयः शून्यके ति तात्विक
पाठे शून्यकेति पदस्य दग्धषटभास दैतभानमथैः शून्यवादिसभ्मतं शून्यमेव वा।
जीवभावसहितस्य शून्यभावस्य चिदग्निनापगमे चिमत्रमवशिष्यत इति सिद्धयति ।
शून्यशब्दादृतैर्देवादिगणपाठात् कन ।
एव भण्डासुरपीडितैर्देवैस्तुता सती भण्डहननान्तं देवकार्यं कृत्वा तदन्ते सन्तु-
टेदः पुनस्तुतेत्याह
हृति--ब्रह्मविष्णुशक्राद्यर्देवैस्सम्यक् स्तुतं वैभव पदक्रमो यस्य