पृष्ठम्:श्रीललितासहस्रनाम.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २]
६९
सौभाग्यभास्करव्याख्या

अस्मिन्नवसरे देवा भण्डसंहरतोषिताः ।
सर्वेऽपि सेविंतु प्राप्त ब्रह्मविष्णुपुरोगमा ।

इत्यादि ब्रह्माण्डपुराणत् । पक्षे ब्रह्माद्यसंस्तुतं परिचित विभुवपपरिच्छिन्नत्वं

सर्वात्मत्वञ्च यस्य सामरूपदेवतायाः सा।
होति-हरस्य तृतीयनेत्रस्थेन अग्निना सम्यग्दग्धस्य भस्मीकृतस्य कामस्य
मन्मथस्य सञ्जीवनौषधिः । जीवातुः विरसततरस्यापि कामेश्वरस्य स्वाभिमुखी-
करणत् भण्डासुरहननतरं जहादिभिः प्राषितया ललितास्फया पुनर्मन्मथो जीवित
इति कथाया गएNपुराणे स्मरणाच्च । एतेन पित्रा निर्भर्तितो बालो मात्रैष्ठश्व-
स्यते किल ' इति न्यायोऽप्यनुगहृतः । अनेनैवाशयेनोक्तं ब्रह्मवैवर्ते ‘हरे रुष्टे
गुरुस्त्राता गुरौ रुष्टे न कश्चने 'ति । नच तत्र हरिपदस्योपाम्यदेवतोपलक्षणत्वेन
त्रिपुरसुन्दरीकोपास्त्रापकत्रीत्वं परमशिवस्यैव गुरुपरंपरावचिस्वाद्वक्तव्यं न पुनवंपरी
यमिति शयम्। परमशिवस्यापि श्रीविद्योपासकवेनपा मनायाश्च गरुमन्तरेणा
योगात्तदक्षायां त्रिपुरसुन्दर्या एव तद्रुवस्वीकारात् । अत एव योगिनी ह्वये ।
शिवेनेत्र पार्वतीं प्रत्युक्तम् ।

श्रोमद्वभवकूटेकस्वरूपमुखपङ्कज । ।४५ ।।
अभ्ययेन न दातव्यं नास्तिकानां महेश्वरि ।
एवं त्वयाहमज्ञप्तो मदिच्छारूपया प्रभोः ।

इति प्रवृति प्रति इच्छायाः कारणत्वाञ्छिवस्य प्रवर्तित भगत्रयेवेति सिद्धे तथा

गुरुस्वम् । अत एव गुरुमूतिरिति नाम वक्ष्यते । ‘शतधा विना शिवे सुक्ष्मे नाम
धाम न विद्यत इति चतुःशतीशास्त्रादिच्छाशक्तिविशिष्टस्यंत्र परशिवस्यादिनाथ
त्वेन तत्रेषु गणमान्न त्रिपुरसुन्दर्यां गूरुमण्डलान्तरादिनाशयूबंगणनपूजनाद्यएत्ति
चोद्यवकाशः । तथाच महस्वच्छग्वतन्त्र

गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः ।
प्रश्नोत्तरपदवयंम्तन्त्रं समवतारयत् ।


इति । स्वयमेवेत्यनेन प्रकाशविमशशयोविभजनेन परस्पर गुरुशिष्यभावः सूचितः।
प्रवर्तकलप्रष्टुत्वे देवं निष्ट्योर्वक्तृत्वप्रवर्यत्वे शिव नष्टयोर्द्वशिष्यत्वयोरवच्छे.
दके इति तद्वेदादविरोधः । एतदेव द्योतयितु मदिच्छापयेति विशेषण प्रभुपदेन
संबोधनं च । वस्तुतस्तु आदिनाथादर्वाणदिसतधन्वनाम्मा द्वितीयस्थानं गण्यत
एवेत न ततः पूर्वं पुनर्गणनापत्तिः । सदाशिवनामकतुतीपात् प्रत्यादिनाथायच्छि
नाया आदिशक्तेरेव गुरुवाद्वितीयस्थान एव गणनीयतया में वयोः पौर्वापर्यविनि
गमनाविरहोमीति दिक् । यद्ध हरण हर आत्मस्वरूपापहारःहरतीति वा