पृष्ठम्:श्रीललितासहस्रनाम.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
[प्रथमशतकम्
ललितासहस्रनाम

होग. श्रमापहर्तारस्तेषां न त नेपकः स एव आसमन्ताद्धातोऽग्निः स्वस्वरू•
पायथ/क रणन । मूलाज्ञानमति यावत् । तस्य मलाज्ञानाचकत्वात् । तेन सम्य
दग्धो यः कामो जीवभावमापन्नः कामेश्वरस्वखप अस्मा तस्य सम्यगाव रणपरा
वृत्यभावपूर्वक जीवने स्वस्वरूपात अघिपुंलिक । एतदुपासनया विद्यारूप
यविद्यानिव या स्वस्वरूपावनिलक्षणो मोक्ष इति भावः । मन्मथस्य दाहापूर्व
स्वशरीरस्य जीवत एव पश्चादशरीरजीवनाददुष्टान्नादात्मनोऽपि पूर्वं ब्रह्मण एव
सतोऽविद्यवशास्मशरीरस्येव स्थितम्य तन्निवृतवशरीरतापूर्वक ढूक्यप्राप्तिध्वंग्स्यते।
स्त्रनितं चैवमेव श्वशम्भ्रान्तिमाधिकरते ‘भयः स्यात्प्रोक्तमिसनमिति। वर्त
केऽपि

पुनश्च प्रबनचतन्यस्वरूमिननात्मकम् ।
पयोमदिरस्य भवेत्परमयगनः । ।
भूयः स्य।दिति वक्थरय स्फुट एवायमाशयः ।
थञ्चिचत्वममुयोज्ञां नपूर्व तत्तु यगनः ।।
स्वभाष एव तमायाशकितप्रोथपता/प्रजात् ।
नानविकल्पदोरवयात्परभूतमव स्वनः ।।
विमष्ट गुरुनदष्ट्रप्रकलोपायत्रमेण ।
शिवयं यक्तमेतीति शिवेनोदीरितं शिवम् ।।

इति । शक्तिशास्त्रातमधिकरणेऽपि निजसंविदं बताचक्रेश्वरत्व प्राप्ति 'रिति

मूश्रावयवे निजपदेन तथैव कर्तमिति । इयता प्रबन्धेन देव्याः परं रूपं सूक्ष्म
तरवासूक्ष्मरूपवत्परात्परतो वक्तव्यमीप रहस्योक्तिविषयस्वास्यूल पकार्पण

कण्डTष:कटिषयंन्त मध्य कटस्वरूपिणी ।
शक्तिकटैकतापनकटयधोभागघरिणी ।। ४६ ।।
मसमःप्रात्मिका मलकटश्रपकलेवर।।
कुल मूतंकरासिका कुलसंकेतपासनी ॥ ८७ ॥

भण्डासुरवधेन सह श्लेषलिप्सया पूर्वमेव क्रमप्राप्तं सूक्ष्मरूपं स्थूलस् पभिन्न-

वेन वर्णयति
श्रीमद् भवेत्यादिना । सूक्ष्मरूपमपि मूक्ष्मसूक्ष्मतरसूक्ष्मतमभेदारिश्रविधं पञ्च-
दशीविद्य। कामकलाक्षरं कुण्डलिनी चेति भेदात् । तेष्वावं नामय त्रणोच्यते । श्री-

मशन प्रदायकत्वादिमाहात्म्यशीलं वाग्भवत्यस्मादिति व्युत्पत्त्या वाग्भवनाम
1. हराः , तुम 3. मेलन