पृष्ठम्:श्रीललितासहस्रनाम.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २]
७१
सौभाग्यभास्करव्याख्या ।

कूटं पञ्चाक्षराणां समुदाय एवंकं मुख्यं स्वं निजं रूपं यस्य तादृशं मुखपङ्कणं यस्याः
तदुक्तं 'नेत्रोळषरगलवर्ण'शालिवाचां संभतिर्मयमिति वाभवस्मकूटमिति
। ४५ ।।
कष्वेति – कष्ठस्याधः कटिहार्यतो यस्य स मध्यभागः स एव मध्यस्थतमः
राजाख्यस्यपडक्षरममूहस्य स्वं निजं रूपमस्याः पटुज्योतिष्मती लोचने
इतिवकर्मधारयदपि मत्वर्षीयः ।
शतति - सर्जन 'शक्तिमत्वाच्छक्तिनामकेन कूटेन चतुरक्षरसमूहेनैकताम
भेदमापत्रं कटे रोभागं धारयतीति तथा। तदुक्तम् ‘कामस्ते हृदि वमतीति काम
रागं वटुवातदनु तवाम्ब शक्तिकूट’ मिति ।। ४६ ।।
मलेति -- चतुर्विधपुरुषार्थमूलहरणस्वामूलं च दशाक्षरी मंव मननाशा
यत इति मन्त्र आरमा स्वरुपं यस्य। । तदुक्तं

पूणहृतथानुसंयाम स्फूर्जन्मनमधमंत. ।
संसक्षयकृत्राणघर्मतो मन्त्र उच्यते ।।

इति ।

मलेति - मलस्य कूटश्रयमंत्रोक्तरीत्या कलेवरं स्थूलरुपं यस्याः कटुत्रय
मेव कलेवरं सूक्ष्मरूपं यस्या इति वा । वस्तुतस्तु मूलशब्दाभ्यां वमकलाक्षर
मुच्यते । । कटप्रय "देन उपक्रम कमभदायघटकावयत्र उच्यते । अवयवे तय षिध।
नात् ।। कामकलायां त्रैबिन्दुरेकस्तदनुरितर्षबिन्दुद्वयं तदधो सबैंकलेति प्रयंत्र
यवा गहमवंतवेद्यः । त एव क्रमाद्विद्यादेतया स्थूलरूपमुखाद्यययवमना च
परिणता इति सूक्ष्मतरं कुण्डलिन्यायं सूक्ष्मतमं वररूपपरं नामद्वयं समष्टिव्यष्टि-
भेदेनेति नथचरागमे विस्तरः। एवं ब्रह्माण्डासर्गतरूपमुक्त्वा पिण्डान्तर्गतं
कुण्डलिन्यायं "रूपं वक्तुमुपक्रमते । सा हि मूलाधाराश्यं च सार्धत्रिबलयाकारेण
सुप्ता सती योगिभिश्थाप्य षटचक्राणि ब्रह्मविद्यादिग्रन्थश्च भेदयन्ती समारं
नीता सती तत्कणिकरूपचन्द्रमण्डलादमृतं भावयति । अयोगिभिरपि भावनामात्रं ण
मघ्येषा प्रक्रिया संपाद्यते तत्प्रक्रियापराणि नमस्याह
कुलामृतेत्यादिना। कुलं सजातीयसमूह. । सर्चकज्ञानविषयत्वरूपसाजात्या
पन्नशतृिज्ञेयज्ञानरूपत्रयात्मकः । घटमहं जननीत्येवे जनाकारत् । ज्ञानभासना-
यानुव्यवसायापेक्षयां दीपभासनाय दोभान्तरापेक्षापत्तेः। उक्तं चचर्यभगवन्दः

जानामीति तमेव भान्तमनुभात्येतसमस्तं जग 'दिति । तनश्च सा त्रिपुटी कुल
1. कर्ण 2, मध्यस्य ३. कूटस्थ 4. सजन 5, हैर्द 6 सूक्ष्मतमं