पृष्ठम्:श्रीललितासहस्रनाम.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
[प्रथमशतकम्
ललितासहस्रनाम ।


कुलाङ्गना फुलान्तस्याः कौलिन कुलंथो तिमी।



मित्युच्यते । तदुक्तं शिगनच फ्रिकायाम् 'मेयमातृमितिलक्षणं कुलं प्रान्तको
ग्रति यत्र विश्रम मिति । ऊर्धरभवेन विद्यमानेषु स्वच्छन्दसंग्रहादौ प्रपञ्च
नेषु द्वात्रिंशत्पद्येषु सर्वाघस्तनं पत्रं त्रिपुटीप्संबन्धाभावादझुलमुच्यते । तदुपरिस्थानि
कुलसंबन्धीनि । यद्वा । कुः पृष्ठतत्वं लीयते यत्र तनुसमाधारचक्रे सत्संबन्धा
लक्षणया सुषुम्णमगsऽपि । अतः सहस्रारान्नवदमृतं कुलामृतम् । ‘शरीरं कूल
मिथुनत 'मिति स्वच्छन्दसंग्रहक्तध शरीरसंबन्धित्वदृ तभुलामृतम् । तत्र
मुम्यतया रमित तद्रमास्वादनपरा । 'पुपितायाः 'कुलाङ्गारं दुष्टं यो जपते नर ’
fत कालीतन्त्र प्रयोगानघन्यमृतहृप्तिकेति वा ।
कुलसङ्गैति उपायंषामकवस्तुजातस्य चिवेन सजायात्तसमुदायप्रति
पादकं शास्त्रमपि कृतम् । तथाच कल्पसूत्रे प्रयोगः ‘कृतपुस्तकानि च गोपाये
दिtत । दर्शनानि तु सर्वाणि कुलमेव विशन्ति ही'यागमे च । 'न कुलं कुल मि
याहुराचारः कुलम्पत’ इति भविष्योत्तरपुराणधचनक्षचारोऽपि कुलं तयोः
संकेतान् तत्रत्यरहस्यानि पालयति पशष न प्रकाशयति गांप्रदायिक परंपरायं प्रकाश्य
तनं प्रवर्तयति चेति तया ।

चपमंकेतको मन्त्रपूजासंकेतकाविति ।
विविधश्रिपुरादेव्याः संकेतः परमेश्वर ।।

इत्यागमे

कुलाङ्गनीषाण्यथ राजनीथी:’ प्रविश्य संकेतगृह्यन्तरेषु ।
विश्रम्य विश्रम्य वरेण पुसा संगम्य संगम्य रसं प्रसृत ।

इति चिन्तामणिस्तवे च प्रतिपादितोऽयमयं ।। ४७ ।।

कुसेति-कुलं नाम पातिव्रत्यादिगुणराशिशीलो वंशस्तत्संबन्धिन्या यया
भृता तोयमयीविद्याजवनिक गुप्तवाकुलाङ्गना । तदुक्तं कुलार्णवे।

अन्यास्तु सकला विद्याः प्रकट मणिक इव ।
इयं तु शांमवी विद्या गुप्ता कुलवधरित्र ।

इति । भगवान् परशुरामोऽप्याह ' अन्या विद्या वेश्या इवातिप्रकट' इत्यादि ।

कुलान्सस्यैति --कुलस्यान्तः मातृमेययोर्मध्ये मितिरूपेण स्थिता। कुलश•

स्त्रस्य मध्ये जे थवेन वा स्थिता ।।
1. शरीरम् 2. कुनाकारं 3, राजवीfष 4. मान