पृष्ठम्:श्रीललितासहस्रनाम.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला २]
७३
सौभाग्यभास्करव्याख्या ।

कौलिनौति -- प्रतिगृहं प्रतिदेशं प्रतिदेहं प्रतिवंश व पूज्यत्वेन तिष्ठति ।
कुलं जनपदे गृहे। सजातीयगणे गोत्रे देहेऽपि कथितं कुल 'मिति विश्वः । तदुक्तं
भविष्योत्तरपुराणे

पूतनया जनैर्देवी स्थाने स्थाने पुरे पुरे ।
गहे गते भक्तिपरंप्रमेि ग्रामे दने वने ।।

इति । अधःस्थितं रतं सहस्रदलकमलमपि कुलम् । तकणिकायां कुलदेवी दलेषु

कुनशम्य सलो (ध-छन्दतस्त्रेऽस्य विरतरः । ईदृगर्थस्य कुलपदर परतः
संबधमामान्यार्थे तद्धिते कलम ।

कुलं शक्तिरिति प्रोक्तमकुलं शिव उच्यते ।
कुलेकुलस्य' संबस्य कोलमित्यभिधीयते ।

इति तत्रोक्तम् । शिवराम स्यं वः कौलं उद्वती कौलिनी ।

कुले ति--बाह्याकाशस्रकाशं चनं विलिख्य तत्र पूजदिक कोलमित सहयो-
स्थ्यत इति कश्चित। उसे उकसार्थके योगः संबन्धोऽस्या इति कुलयोति । छला
रम्भकारंकसिनो धुल योगिनीत्यष्टाक्षरस्यैकानामभं यदुपतं पयन दर्म
अत्र वक्ष्यम् ।

अफल। समपतथ! समयाब रतन्परा ।। ८४ ।।
मलाधरैकनिलया अनभियविभेदिनी ।
मणिपूरान्तरुदिता प्रिन्थिविभदिनो ।। ४९ ।।

अकुले ति--सुषुम्णोध्यस्थतं सत्रपवमुटुलमित्युच्यते । तथाच स्वस्व

संग्रहे 'अधरनोवं नृणाया। संहत्रदबसंत मित्यारभ्य ‘पबुजद्वयमीशानि कुला
जुलमयं शुभमियते, aट्पदानम्नउत्खदुःऽकुल न विद्यते कुलं देवंशादिक
यस्या इति व।
समेति दहराकाशवकाशे न विभाव्य तत्र पूजादिकं समय इति घ
यने। । स च मर्चयगिभिरेकमत्येन निर्णीतेऽर्थ इति भवे न पत्रदपि समयः ।
त-प्रतिपादकस्याद्वसिष्ठकर्तनकसनन्दनसनत्कुमाराख्यतन्त्रपञ्चकमपि समयपरेन
व्यवह्रियते । तदन्तस्तत्रतपाद्यतया तिष्ठति। यदा। समं सम्य यातीति समयः
शिबः। आतोऽयमगं यः ' समय देवी च तयोरेकभषःसाम्यं च परस्परं शिव

शक्योः पश्चीवषं अधिष्ठानसाम्यमनुशानसाम्यमवस्थानमाम्यं नमसाम्यं रूपसाम्यं
1. चुलाचुचव 2. मुषणार्थास्थितं

10