पृष्ठम्:श्रीललितासहस्रनाम.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
[प्रथमशतकम्
ललितासहस्रनाम ।

चेति । धिष्ठानं पूजाधिक रण चक्रादि । अनुष्ठानं मृष्यादिकृष्टम् । अबस्थानं
नृत्यदिक्रिया ' । नम भैरवाद । रूपमारण्यादि । अस्य च विस्तरो वासनामुभगो
ब9ध्याय्याने लहलेन कृतः । नघाने स्वरूपे तिष्ठति । अन्तः प्रान्तेऽन्तिके नाशे
स्वरूपतिमनोह' इति विश्वः ।
समयेति---इद्रयामले दशभिः पलोरूपदिष्ट आचारः ममयाचार इत्यच्यते ।
स्व। दीक्षितस्य गुरुकटाक्षवशात् षवर्धक्यचतुर्विधंक्यान्यतरानुसंधानदायं महे।
वैशम्पसंस्कारे च महानयम्य ते मन षटचान्मूलाधारादुत्थिता देवी मणिभूरे
प्रत्यक्षा भवति । तां तत्रैव पाद्यादिभूष शान्तं रुपचारैः संपूज्यानाहूतं नीव ताम्ब
यातभरथर्षे विशुद्धची नत्वा तत्रत्यच कनान्न प्रमं णिभिः पूरयिस्व आशचक्र'
नव नराज्य महमुदलकमले सघमथ सदशिवेने स पश्य तिरस्करिणी असणे
समीपमन्दिरे स्वयं स्थित्वा यावद्भागवत पुननर्त सती मुलाधरकृष्टं प्रविशति
नवत्तत्रैव ममय प्रतीक्षतेयकर गुरुमुभं दैवेद्यः समयाचारः। तयोरभयविधयोरपि।
तपरा आमव ।। ४८ ।।
मूलेन मूलाधारास्यं चनूर्दनं पद्म त कणिकाया मध्ये बिग्दो कुलपुङ्गनामकं
मुक्तछा तुष्टुति तत्र भवंदं सुता तिष्ठति । अत एवैतदाधारवागुषुम्णा
मूलवाच मलाधार इत्युच्यते । स एवैको मुख्यो निलय वासस्थानं यस्याः ।
गति - पटनने प्रतिचक्रम।द्यनयहाँ के प्रथी । तत्र ब्रह्मप्रन्थिद्वयं ।
धिपानीयं विशेषं च भिनत्तोitत तथा ! ।।

इति अभासुरानन्दकृते सौभग्य भास्करे ।
आयन शतकेनाभबितृतीया । तपिनी कल। ।। १०० ॥


इति श्रीमद १६वक्षेत्यादिभास्कर रायकृते सलितास?स्रनामपरिभषभध्ये
प्रथमशतकं नाम द्वितीया कला ।। २ ।।


मणिपूरान्तरित-नाभो दशदले परं सामयिकपूजायां मणिभी रत्नैः पूयंते
भाष्यते देवtत तस्वकं मणिरपदवाच्यम् । तस्यान्तरधःस्थितं प्रधि भित्र्यादित ।
प्रकटिता ।
विष्णुग्रन्थोसि -तदुपरि स्थितं विष्णुर्भाग्य विशिष्य भिनत्तीति तथा । विष्णो-
मणिपूरचक्रस्थितवेन तद्ग्रन्थ्योवष्णुग्रन्थिसंज्ञा । एवं ब्रह्मरुद्रप्रन्थिसंज्ञे अपि ज्ञेयं

॥ ४१ ।।
१. वृत्यादिक्रिया 2. पनयित्वा 3. शनचक्र