पृष्ठम्:श्रीललितासहस्रनाम.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ३]
७५
सौभाग्यभास्करव्याख्या ।

आशयङन्तरलस्य स्वप्रर्षिविभेदिनी ।
सहस्ररकम्युजा वा सुघसाराभिवयिणी ।। ९० ।।
तडिस्सतासमछलः वटवत्रोपरि संस्थिता ।
महाप्तसिः कुण्डलिनी विसतन्तुतनो यस ॥ ९१ ॥

आनेति -श्रृंमध्ये द्विदलपत्रे आज्ञापकस्य श्रीगुरोरवस्थानादज्ञाचक्रगंज ।

तवःपर्यन्तं मनोनिग्रहश्यसे ईषद् ज्ञानोदयो भत्रतीति व आदोषत्रयंकः। दन्त
राले तिष्ठति ।
रङ्गति--ग्रन्थिद्वयं हृदयगतानाहतचीयं विभिनत्तीति तथा । अनुष्ठान
लीधरीयमनेयम । पादक्रमादर्यक्रमस्य बलीयस्त्रत 'अभयचे पाञ्चमन्या-
य। यज्ञ। श्रीविद्यायां नगरः खण्डः आग्नेयर्स
यसरसम्युचद्रकलायाः । त एव
वाग्भत्रयमराजशक्तितुर्याध्याऽत्र। तेषां चतुर्णा मध्ये जय हे लेखस्य ग्रन्थयः ।।
ताश्च तिषः क्रमेण विष्णु त्रह्मसंज्ञकाः । तथ्य भिनत्ति तदन्तः प्रविशति ।
नमधे येत्यर्थः । वस्तुतस्तु वेताद्रथसंहितायां पइयं 'प्रकरणपतकलिकार्थपरमिदं
नामषकम् । तदुक्तं तत्रैव

मूल धारादिकं चंघ कुलमिति स्मृतम् ।
गयि त्रयं तन्त्रदेवीचक्रत्रितयगभितम् ।
पश्रयध्यचक्रद्वतयं ब्रह्मग्रन्थिपददितम ।।
वसियंमय चक्रद्वयं तेजोमयं महृत् ।
विष्णुग्रन्थिषद्देनोक्तं तैजसं सर्वसिद्धिदम् ।
वाय्वाशद्व पीपं चक्रद्वितयमुत्तमम् ।।
रुदग्रन्थपदेनोक्तं मङ्गलायतनं महत् ।

इ१०दि । ।

महर्षाति- सङ्घसंस्थाका अरा दसनि यस्य तदस्त्रं कमलं ब्रह्मरन्ध्रात्रस्थ
मालः ।
सषेति--मुधयाणकाचन्द्रसंबन्धिन्या । आसारो धारामपतन्तमभित्रपतं
शीलमस्याः 'अमुनय घर बहुष दोहमनं, चरणं नो लोके मुधितानदधन्वित
श्रुतेः । । ९० ।।
alहलतेति--तडित्सौदामिन्येव लता वरूपी तया समा लिः कस्लिम्याः।

विद्युल्लेखेव भास्वरे 'ति श्रुतेः ।।
1. चतुर्थ