पृष्ठम्:श्रीललितासहस्रनाम.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
[तृतीयशतकम्
ललितासहस्रनाम ।

ति - पवयवकानि चक्र गीति मध्यमपदलोपी समासः । तेन ‘द्विग।
रिति `;प्रश्ययो न भवति । तानि च मूलाधारस्त्राघिष्ठानमण र नतविद्ध-
चपन मकानि । तेषामृषरि सहस्ररे सम्यक् स्थित ।
महेति --महें उसे मवे तत्र-५eत्रशक्तिसमायोगो आमनिस्म यस्याः ।
'मह उद्धव उत्सव ' इत्यमरः । वह्नितेजस्थामकिनषेम्या वा ।’ मह उसबसेनमो
रिति विश्वः । मह अ समन्तात्सवितः संयोग। यम्या व ।
कुण्डलिनीति शुभ अश्या र ति कुनि आकृया भुजङ्गो व।
तत्स्वरूपं च तर्भराज

मूलाधारधवलंघमतेजोमध्ये व्यवस्थित ।
ओवशक्ति. एडलस्य प्राप्त कराथ नेजम ।।
प्रमुतभुजगकारत्रिरातां महाद्युतिः ।
थाशं अलीं तपनस्यनिशं खग ।
[प यदशं भा। यदा कणद्वयरूथ न ।
पिधाय न शृणोःयेनं वन तम्य तदा मृतः ।।

इत्यादि । योगवासिष्ठे गडापूपाने

पॅटकाषायम्य मनम्न जवनात्मकम् ।
विद्धि इलिनंमन्नरामोदस्थे च मञ्जरी ।

इति । न।मनिर्वचनं च वेयपुराणे यतः शृङ्गाटककारा कुण्डनियुस्ते तन '

इन । यदा वरभवबीजरथ कुण्डलिनीति संज्ञा दूपा ।
बिसतरिर्वन -बिसनन्तुः कमलनानं तदेव तन्नुतद्रतनयसी अतिशयेन कृशः
कृतिः । ‘नवारशूकवत्तन्वो पोता भास्वत्यणूपमे' ति थतेः ।'कुल {मृतंकरमिके'
थारभ्ये यत्पर्यन्तमुक प्रभया सवपिति स्पष्टोकृता वामकेश्वरप्तन्त्रं

भूभङ्गः रूपेण मूलधरं समश्रिता ।
शक्तिः कुण्डलिन नाम जिसनन्तुनिभा शुभा ।
मलकन्द फणाचे ण दंष्ट्र'कमल कन्दवत् ।
मुखं न पुच्छं संगृह्य ब्रह्मरन्धं समन्विता । ।
पद्मासनगता स्वस्था गुदमाकुञ्च्य साधकः ।
वायूभर्वगतं कुर्वन्सुम्भकाविष्टमनसः ।


1. दष्ट्यु