पृष्ठम्:श्रीललितासहस्रनाम.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ३]
७७
सौभाग्यभास्करव्याख्या ।

बद्धानवशादग्निः बाधिष्यानगतं ज्वलन् ।
अनाधाविनाघातं निद्रितोऽह्रिट् ।।
ब्रह्मग्रन्थ ततो भित्वा विष्णग्रन्थ भिनन्यतः ।
प्रप्रस्थ विभिधैव कमलानि भिनत पट् ।
सहस्रकमने शनिः शिवेन सह मोदते ।
भा वावस्था परा ज्ञेया सैव निधंतिकारणम् ।

इति । अणोपनिषद्यपि अपने

नयन मा। व अनिच्छत्र भरतः ।
राज्ञ सेशरथ नृनासः सूर्येण सर्पस .

इति श्यं चोपनिपर्वापि भगवतोपरेव । प्रवहणदशनत । ‘अरुण नपदगंते

ति श्यमलमहानागभु पाठान्न । परेिननामकानामासकानां परस्परम्
रमवतरिय
भरत सरस्वती विद्यते यव । तसंबन्धिनो भरता. । हे श्रीविद्योपासका।
उभिर्न अस्निगे प्रवतवम् । म स्वत प्रमत म भ । अन्तर्भावितण्यथ।
वा । कुण्डलिनी कर्मकात्रिम धात् योजनीया व अग्न स्वाधिष्ठानगतनिते ममयी
कुण्डलिनं ।भस्छत्रं ३छदडेनाहत्योत्थापयबम् । सूर्येण सयुजा विशुद्गमाद्ध फ
योर्मध्ययन शूर्पसहिते न तेनाग्निना। उष मो दधर या । त्रयं नि यावत् । समग्र
उमया राजराजेश्य ग=िa£य राज्ञो राजराजेश्वरस्य सहस्ररीय चश्मपर्ल -
गंभस्य व। । अथद9नेन तृणसो भवत तृत अनिकृष्डलिनपुथय मूर्यकुण्ड-
लिया संयोज्य तायां चन्द्रमण्डलभित्रशक्तिसामग्र्यं न द्रावयित्रा तदुधामृतधार
भिद्विसप्ततिसहस्रनामागमपूयं ता भवतेत्यर्थः। नाम इयत्र ‘आज्जमें
रित्यमुगागमः । तप। ।

यलुमरी मन्यते यद्यषिञ्चत्तव्रता ।
अरटं यत्किच क्रियते अग्निस्तनुत्रेधति ।

कुः पूतवं म्रियते लोयते यस्मिस्तकुसुई कुपर नेसं त्रन्धिनं कुमारं कुल

झुण्डलिनी। मन्द्रयते मन्द्रवरे नदति। अत एव रोदनावस्थासहियालुलर्'-
दुस्थापनस्योपतिरुपवस्व मद्य उशना कुमरोत्युच्यते । यपित् तरुणी ताप-
लक्षणमूर्येणानहतादुपरिभागे महिन्यात् । पतिव्रता पति ब्रह्मरन्ध्रम्यं कामेश्वरं
घातयति भुङ्क्ते । 'पयोव्रतं ब्राह्मणस्ये 'त्यादिप्रयोगात् । एवं कोमारतारण्यसंभोगं.
ररिष्टं शुभं पीयूषवर्षणरूपमन्यदपि यत्कचित्सा क्रियते करोति तत्सर्वमग्निः स्वा
विजयनगतोऽनवेधति सधयति । अग्निज्वलनेनैव चन्द्रमण्डलद्रवादिति भावः ।
एतदुपबृहणं सनकुमारतन्त्रे