पृष्ठम्:श्रीललितासहस्रनाम.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
[द्वितीयशतकम्
ललितासहस्रनाम ।

पृश्नयो नम मुनयः श्रीविद्योपमक मियः ।।
संभूयोपदिशस्पेतामुपयापयत मा चिरम् ।।
कणिकायामधिष्ठाने वह्निमिEछथ भारताः ।
मूर्षेण सह विद्राय राज्ञः सोमस्य तुष्यते ।

त्यादि पनिश्री भुजंगम्या अग्निरेव सkयवानि 'स्यन्नम् । एव

लोकस्य दो मचिमत्पवित्रम ।
ज्योतिष्मद्भ्राजमानं महवत् ।।
अमृतस्य धर बन्नधा दह्यमानम् ।
चरणं नो लोके सुधितान्दधातु ॥
भवानी भाननाम्प भवरयक्tरिक।।
भन्न प्रष। भवतर्भवत सौभाग्यदायिनी ।। ९२ ।।

वि गजोऽपि । लोकस्य दानस्य द्वारं साधनम् । अधिपतिर्महैः '। दी।

अनि ‘चन्द्रकलत्र च क. । चरणशदश्चरति यातायनं करोति पुरुषः
कुण्डलिीप :। साभय न सकम् मुधितन तदान । कारस्य धकारादेशो-
संच:भः से क’रलोपश्व छन्दस । कुण्डलिन। अन्यादिस्थानमगत । सुधन
वह कुत्रैमी अभयारोपियर्थः । तदिदमुपबृहितं शुक्रसंहितम्

पावकस्याचषां भनयंतिषा महसा विधः ।
दोहना मुधधरा द्विसप्ततिसहस्रधा ।।
गुवारा जुण्डलिनी तृप्तानमस्तनोतु सा ।।

इति । अत्र गत पंथा तथ चरत ।f चरणपदन्यायं । एवं वसिष्दितःचै७ ७३०

भ्रूणहान दुष्यति ।। ९१ ।।
भवति - भवं महादेवं मंत्रं कर्णे व अनयति । यतोfत भवानी ।
तदुभतं वेबपुराणे निर्वच ध्याये

रुरु भयो भनः कमो भवः संसार मगरः ।
तघ्राणादियं देवी भवानी परिकीर्तिता ।।

इति । यदा जलमूतं परमेश्वरस्य भव इति सश । तस्य पनि उघननी । पुत्रः ।

शुकस्य । तदुक्तं {सङ्गपुराणे

भव इत्युच्यते देवैर्भगवान्वेदवादिभिः ।
संजीवने न लोकानां भवस्य परमात्मनः ।
उषा संकोतिता भार्या सुत: शुक्रश्च सूरिभिः ।