पृष्ठम्:श्रीललितासहस्रनाम.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ३ ]
७९
सौभाग्यभास्करव्याख्या ।

नि । वायुपुराणेऽपि ।

भवम्य या द्वितीया तु तनूरापः स्मृतेन वै ।
अस्योषागामिका पनी पुत्रश्चाप्युशना स्पृश ।।

इति । भवशदनिनिरपि तत्रैव

यस्माद्भवन्ति भानि ताम्यता भवन्ति च ।
भवनद्वनाच्चैव भूतानां म भवः स्मृतः ।।

zति। अत्र ताम्य इत्यस्य इत्यर्थः । ‘तस्मादायो भवः स्मृता' इश्यपक्रम्य

पाठात् । भवं जीवनरूपं जसमष्यानयति जीवयतीति भवानी । यदा भवस्य स्त्रोथर्षे
पयोगलक्षणो ङाष्। 'इन्द्रवरुणस्यादिना नुगागमः। इयंच स्थानेश्वरस्यपीठस्यानि
उ!श्री देवता । ते तं पद्मपुराणेऽष्टोत्तरशसबेघतोयंमालाध्याये स्थाने स्वरे भव-
५१स्था बिल्वके नामश्रके 'ति
भघनेति- एवं पञ्चकं निर्वाण्य् अप्राप्युपायं कतिपयैर्नाभिराह। भावना
नभवदिविघ। शठदी भावना आधे भावना चेति । तत्र शव्दी वैदिकशब्दनिष्ठा
चौंसमानयोगक्षे मा। वरेनकॅनेति तु ममांस ककोले निरूपितमस्मभिः।
आयी तु प्रवृत्तिरू । कर . परस्परसम्बन्धक्षपेत्य देणैव निहचितम् ।
तन्मया गया व कमीमगविषय इति ? न अन्यविसश्रद्धम् । वेयर्थः ।
यद् भावमा त्रिविधा । तदुक्तं कूर्मपुराणे

श्रीः :ी गश्त्ररी चैव तथैवक्षरभवन ।
तिस्रस्सु भावना से वर्तन्ते सततं द्विज ।।


इति । अन्यत्रापि

त्रिविधां भावनां ब्रह्मप्रोच्यमानां निबोध मे ।
एका मटुिपया तत्र द्वितीयाध्यसंश्रया।।
अरया त मगणा ब्राह्मो विनेय त्रिगुण त्रिधा ।

त ।

इदं चेन्द्रद्युम्नं प्रति कमवतारस्य भगवतो बचनम् । एतल्लक्षणनिष्कर्षःच ’न-
प्रयपरीक्षायां वीक्षितैः कृतस्तत्रएवावगन्तव्यः । यद्वा

आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम् ।
उन्मन्यते परं स्थानं निदलं च त्रिधा स्थितम् ।।


१. रणकपणां