पृष्ठम्:श्रीललितासहस्रनाम.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
[द्वितीयशतकम्
ललितासहस्रनाम ।

भक्तिप्रिया भविसमया भक्तिबइया भयपटु।
शभवी शरबाराव्या वर्षांचा शर्मवयिनो ।। ९३ ।।


इति योगिनो हृदयोनलणास्तिस्रो भावनाः। तभिर्गया हो या।
भवारण्यं ति--भवः मंमर एवारण्यमतिगहनत्वात् पुनः पुनः प्ररोहश्च ।
तस्य कुरेव कुठारिका 'द्रः कुठ ” इति कोमात्रोलिङ्गत्र तच्छत्री
त्यर्थः
भौति - भद मङ्गलं प्रियं यस्याः । भद्रा ग अविसेषज्जनीया गजः
प्रिया यस्या । इति ? ।। 'ब्रह्मा तन्मङ्गलं विदुरिति विश्णपूरणत् । मङ्गलानां
य म र लमिल भारताच । भदा भय मनिः स्वरूपं यस्याः ।
भवतसौभाग्यदायिनीति भग श्रीकममाहात्म्यवं यंयसकंकोनिर्वि' त्या
संयgणकता भगः: सभत्र यस्य भा सुभगा ललितंत्र तस्य भाव मौभाग्य
नदभद इति यावत ५ तू १pषुणं ’ इक्षवस्तद्राजश्च निघ१ भ्राम्यके ।
विकवच गरं मुम्भं कुसुमं तथा ! लवणं चाष्टमं ;सोभाग्य के
मुच्यते’ इति वचने परिगणितं तदपि मङ्गलकर्मकवाग्छ।करवामभाग्य
भ। मुष्टं भpथ यतयं तस्य भाव वा मघम् । भने अरू नाम ददतीति।
संश। । अथ द बयम महैशक्तिरित्यारभ्यैतैषीनानि नव नामनि मंडण् इति
छदारमूषेण निदिध्वनि । नथाहिबरचसंकेते यवगऽष्टानामि, तु नवानां
संशयम व झ. ' '; यने तिने मग्रस्य । ककररथ झ करमभिधcध पुराण
नव भवति । ’वर्गापवर्गवष्णुवमिनि तदयं पिषः । गवर्ग : षणणां पश्चान
सन। एतयःक्षरणि नमसम्यद्य नि । अय'ट । अचो राजः षडशत
गम्योवाच का भवन्ति ययः । । इ ? अहो 1 ३कारः । एतदपं यम•
दक्ष परतस्तदक्षरं स: । अकरेण महिउं तथनम । यथा किकु इत्यनयोः क
ति गजा टि) इत्यनयोः ट इति । फडवः । प्रकारास्त्ररतः पुरश्चेतश्चरन्
लय उरः संज्ञा। परतश्चत्तद्युगलस्य बकरः संज्ञः । पुटषु । सपुर-
करणम्य ण् इति संज्ञा । एवच बडणिति मुत्रस्य इकारेण पुटिको बकार इत्यर्थः।
तेन इवऽ इति सिध्यति । ततश्च मधूचिपुपुकीपू इति सप्त वर्णा भवति । ते
नभनी चतुरक्षरे । अत्र प्रथममाम्न अद्यमक्षर पवर्णीयम् । तृतीयं नामाष्टाक्षरम् ।
तदाद्यमक्षरं पत्रर्गेयम् । ततो द्वित्रिपञ्चाक्षरे । तदाश्री पवर्गाये । ततः परं नामा-
ष्टाक्षरं। तदाद्यमक्षरं च पवनीयम् । ततो हे चतुरक्षरे । तयराश्च नाम पवर्गाया-
दिमारकम् । ततोऽष्टाक्षरमेकं नाम । तदद्यमक्षरं च पवर्गायति । एवं नव

नमानीत्येतावान्भूत्रायं इति दिक् ।। ९२ ।।
यौवेति, 2 पवार