पृष्ठम्:श्रीललितासहस्रनाम.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ३ ]
८१
सौभाग्यभास्करव्याख्या ।

भक्तिप्रियेति -- भक्ति दंबिधा मख्या गौणी चेति । तत्रेश्वरविषयकोऽनु-
रागाख्यश्चित्तवृत्तिविशेषो मुख्यभक्तिः। तथाच भक्तिमीमांसासूत्रम् 'स पर।।
रतिरीश्वरे’ इति । 'अथातो भणिजिससे ‘ति सूत्रोपत्ता भक्तिस्तस्पदार्थाः ।
तस्याः परेति विशेषणम् । परां मृस्य भक्तिविशेष मुद्दिश्यानुरक्तिर्लक्षणवेन विधी-
यत इति तदर्थः। अत एव परेति गौणों व्यावर्तयतीति भाष्यम् । ‘गौण्या तु समाधि-
सिद्धि 'रिति सूत्रे गोणी भक्तिः सेवारूपा कथिता । तथाच गपुराणे

भज इमेष वै चक्षुः वधः परिकीर्तितः ।
तस्मात्सेवा गृघ्रः प्रोक्ता भक्तिसाधनभूयसी ।

ति। तद्भदाः स्मरणकीर्तनादयो बह्वः । तेन

भक्तिरष्टबिघा कृपा यस्मिन्म्लेच्छेऽपि वर्तते ।।
स विप्रेन्द्रो यतिः श्रीमान्स मुनिः स च पण्डितः ।

इत्यादिस्यमरु पुत्राणयवं चनम् ।’ भक्तिर्नवविध। रजन ' यदि भागवतं वचनं

भक्तिदंशविधा को या। पापारण्यदमोमें ‘ति दशविघस्वप्रतिपादकं वृहन्नारदीयधचन
मन्यच्चैतदशमवर्षानुवाद एव । ईदृश भकिनपदाः प्रियो यस्याः सा । तथाच
शिषपुराणे

भृतकृत्यस्य तृप्तस्य मम कि क्रियते दरेः। ।
बहिर्वाभ्यन्तरे वापि मय भावो हि गृह्यते ।।

इति । अत्र भावशब्देन बाह्य सेवा चेष्टाभ्यसरोऽभिप्रयश्च गृह्यते ।

भक्तिगम्येति -- भवतथा संराधनेन गम्य । प्रत्यक्ष । तथाच श्रुतिः

परञ्चि यानि व्यतृणस्वयंभूस्तमत्परा। पश्यति मातरात्मन् ।
कश्चिद्वीरः प्रत्यगात्मानमैक्षद्वतचक्षुरमृतस्यमिच्छन् ।

इति । प्रतिरपि योगिनस्तं प्रपश्यन्ति भगवनं मनातनमिति । ईश्वरप्रणि-

घानाझी 'ति योगसूत्रेऽप्येवं प्रणिधानादस्य भक्तिपरया रज़मर्ती व्याख्यानात ।
भवतो ब्रह्म सूत्रमपि ‘अपि सं राघने प्रत्यक्षानुमानाभ्यामिति । अव्यक्तमपि ब्रह्म
भक्तश्च प्रत्यक्ष भवतीति श्रुतिस्मृतिभ्यां तचावगमदिति तदर्थः ।

भक्त या त्वनन्यया शक्य अह्मे वंविधऽर्जुन ।
शतं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।

इति भगवद्वचनमपि । अत्र प्रवेष्टुमियनेन ब्रह्मभावाय भक्ष उच्यते सोऽपि

भवस्यैव लभ्यत इत्यर्थः । तेन प्रकृते गम्यपदं प्राप्यमरत्वे नापि व्याख्येयम् । 'अह्न