पृष्ठम्:श्रीललितासहस्रनाम.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
[द्वितीयशतकम्
ललितासहस्रनाम ।

सस्योऽमृतत्वमेन 'ति श्रु थी निष्ठापयभकितवाचिना संस्थापदेन तथा प्रतिपाद-
नात् । अत एव भक्तिमनसां 'तत्संम्धस्यामृतत्वषदेशदि' ति सूत्रम् । ब्रह्मी
मांसायां ' तन्निष्ठम्य मोक्षोपदेशदिति सूत्रं च । निपात्रेऽपि भक्तिलक्षणकपन-
पूर्वकं तस्याखिलपुरुषार्गप्रदत्वमुक्तम् ।

उलक्षणसंपन्न गरो नभोवतयोस्तथा ।
विशामध्यनयो: स्थैयंधियः संश्रयनाशनी ।।
नारकाप्रमनचे भaिटकाखिलर्थाद ।
यया विहीना नियतमहमत्र च दुःखिता ॥

इति । अथवा भकिनलक्षणा । तया गम्य बध्या । विशिष्टशक्तिकानां मन्यमानादि

पदान। निर्धपंक ब्रह्मवाचकत्वायोगात् । अत एव प्रशस्यां वक्ष्यते ’लक्ष्यार्या लक्षणा-
गम्यं ति । सर्वेषा। चैकमन्त्रय 'मंलिश। यनस्य भजपाननत्व'स त्रनधिकारी हैं 'ति
लोमनम्नभं भक्षदस्य लक्षणायाः प्रयोगः। आस्माकीने शिवस्तवेऽपि

न में शक्तिः श्रीमन्महिमपरमाणोरपि नूनं
तथापि त्वद्भक्त व्यतनवमवष्टभ्य किमपि ।
न मधः क्रोशन्ति प्रवचनमथापि प्रववते
यथा लोके भवतः । परी ध न दानश्च स्वगतये ॥

glत। ।

भकिसवणेति भयले तलक्षणाय वश्य पराधीन । भवता वश्ये त हैं। ।
यतः प्राप शिथभरतश्रयत्वमनप’ इति वचनात् ।
भयंति -- भयनि जनस्थनदप्रयुक्तादीनि सर्वाण्यपहन्तीति भयापहा ।
'आन हाणं विद्वान बिभेति कुतश्वने 'ति श्रुतेः । तथाच वायुपुराणे

अरण्यं प्रातरे बपि जले वपि स्थलेऽपि वा ।
व्याघ्रकृम्भीर चोरेभ्यो भयस्थाने विशेषतः ।।
आधिवपि च सर्वेष देईनमनि कीर्तयेत् ।
शांकरो ओको सा झारखवन्द्रनिभानना।।
शान्तोदरी शान्तिमतो निराधार। निरञ्जन ।। ९ ।।

शम्भवति –शंभोरियं स्त्री, शांभवानामियं मात; व शtभवी । योगशास्त्रे
मुदविशेषस्येदं नाम । तल्लक्षणं तत्रैव
1. त्वंकमय, 2. भक्युपपन्नत्वात्