पृष्ठम्:श्रीललितासहस्रनाम.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ३ ]
८३
सौभाग्यभास्करव्याख्या ।

अन्तर्लक्ष्यं बहिर्द निमेषोन्मेषाजता।
एषा सा शांभवी मुद्रा सर्वमन्त्रेषु गोपिता ।।

इति । कल्पसूत्रे तु दीक्षास्सित्र उक्ताः शक्तिः शांभवी माघी चेति । विभज्य

तल्लक्षणान्यूक्तानि देवीभागवते ‘अष्टवर्षा च शांभव' ति कन्याविशेषम्य नामोक्तं
तदूपा वेत्यर्थः ।
शारति-शादयः सरस्वत्या वाग्देवताभिश्च आगध्या, शारदे शरदतो
वर्षादौ वा अराध्या । “ अथ शरत्समाः संव-मर' इत्यमरत ' । शरले महा
पूजा क्रियते या च वाषिकी' ति मकंगयषुराणे । वर्षस्यदो भव वपकीत्ययं ।
'वासन्तं नवरात्रे तु पूजयेद्रक्तदन्तिक'मिति हडयामलात् । शरर्दविशारदैः
पण्डितैः शलीनाम्याश्रमविशेषशीलेचरच्या । शरदः पीतम स्याच्छलीने
प्रतिभाविन' ति मेदिनो । 'अकारो वासुदेवः स्यादाकरस्तु पितामह' इत्यनेकार्थः
ध्वनिमञ्जर्यामभिधानातभ्यामाराध्येयक्षरद्धयश्नेये णायै सिद्धे शरद। चामबाग
ये ति कर्मधारयो वा । तत्र शरदांशनिरुक्तिः कालपुराणं

शरःकाले पुरा यस्मानवम्यां बोधिता सुरैः।
शारदा मा। समाख्याता पीठे लोके च नामतः ।।

इति ।

शर्वाणीति-क्षितिभृतेः परमशिवस्य शत्रं इति संज्ञा । तस्य रश्रोत्यर्थं थुपंग-
सक्षणे ष्यानुगागमः। मङ्गलस्य माता मुकेशी नरमीयर्थः । तदुक्तं भद्रे

चराचराणां भूतानां धाता विश्वंभराम कः ।
शर्व इत्युच्यते देवः सर्वशास्त्रार्थपारगैः ।
विश्वंभरात्मनस्तस्य शवंस्य परमेष्ठिनः ।
सुकेशी कप्यते पनी तनुजोऽङ्गारकः मृत ।

इति । वायवीयेपि

शर्वस्य या तृतीया तु नाम भूपतः स्मृता ।
पली तस्य मुकेशीति पुत्रश्चाङ्गार को मन ।

इति ।

शर्मति--शर्म मुखं दात शीलमस्य 'शमीशतमुखानि त्रे' १पनिपुण५-

कोशः। 'सुखं ददाति भक्तेभ्यस्तेनैषा शमंदायिनीति देवीभागवतात् ।। ९३ ।।
1. इयग्निपुराणात्, 2. पीतमुसतें. ३. द्वितीया