पृष्ठम्:श्रीललितासहस्रनाम.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
[द्वितीयशतकम्
ललितासहस्रनाम ।

शङ्करोति करोतीति कर । पचाद्यच् । 'कुत्रो हेतुत वीर्यं ' त्यादिना
टो बा। शं मुखय करः । श करे यस्य स वा शकरः नम्य स्त्री ॥ शांकरो। तथाच
कालकiपुराणं

प्रतिसर्गादिमध्यान्तमहं गंभ निराकुलम् ।।
स्पोरूपेणान्यस्याम प्राप्य दक्षादहं तनुम् । ।
ततस्तु त्रिणुमायां मां योगनिद्रां जगन्मयीम् ।।
शक्ररीति सुईवष्यति द्वीति दिवौकसः ।

इति ।

श्रीकरीति . रोसेतीति की श्रियः करी भीकरी । श्री करो विष्णु ।
श्रीचरः श्रीकरः श्रीमानित विष्णसहस्रनाम यु पाठात् । तस्येय धो रीति वा ।।

अथ प"भाषायां षट्चत्वारिशश्नमनि विभजने ।
गज़ वर्षे मेम्नो भूत्वा निरागम' द्दिश ।
गणगणगौः गमनमार्गे मार्गे मगण भवेत् ।। ११ ।।

भनिरगमद्धे चतुश् धनुरक्षराणि चवर नामानि द् िदश तिसहिता

दश । अघीय मुंना ?शनि ! नि द्वादश । F (टुमन्यते । ११ ।।
सावति सायो पतिव्रता। । ‘ग्रह ४ी पनिञ्जने ' यमरः । कालत्रयेपि
थर्पन्त र योगभवादनितरसाधारण पतिव्रयम् । दुक्तं श्रीमद्वयंभगवत्पार्शः

केल त्रं वेधजं कति कति भजन्ते न कवयः
श्रिया। । व्याः को वा न भवति पतिः कैरपि। घन ।
महादेव द्वित्र व राति मतीनच २ में
कुचयामास ऊः कुरबकत रौरवमुलभः ।

इति । देवभागवतेऽश्वि' सवयनन्यसामन्यपतिव्रस्येन गीयसे' इति ।

शरदिति--यसिकेन चन्द्रेण तुल्यमाननं मुखं यस्य ।

शतावरोत - ‘श तनूकरणे' शतं कृशम् । ‘आदेच उपदेशेऽगितो
त्ययम । उदरं यस्याः सा शातोदरी । शतोदरस्यनन्तगुहेश्य हिमवतोऽपत्यं हैमरों
वतीयथों व ।।

शन्ति मतो ति- शन्ति रस्या अस्तीति शन्तिमती । भक्तेष्वडत्यभावात् ।

निरायरेप्ति--आधारान्निष्क्रान्ता मूलधरादुद्गता । 'निरदयः कान्ताद्यर्थं ।
पञ्चये' ति समासः । यद्वा निर्गत आधरअधिष्ठानान्तरं यस्यः । सर्वजगदधि