पृष्ठम्:श्रीललितासहस्रनाम.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ३ ]
८५
सौभाग्यभास्करव्याख्या ।

ठानस्य सत्यस्य नाशराग्यंगात् । अथव निराधारास्यपूजास्थरूपा। सघण
भूतसंहितायाम् 'पूज़ शक्तेः परायास्तु द्विविधा संप्रकतिते ’युपक्रम्य वाग्यन्तर
मैं देन द्वैविध्यमुत्रबाह्याय। वैदिकतान्त्रिभेदेन द्वैविध्यं सलक्षणं वर्णयिषोस्तम्

पूजा याभ्यन्त । मपि द्विविधं परिकीर्तिता ।
साधरा च निराधारा निशधार महत्त ।

सधारा या तु सधरे निराधारा तु संविदि ।
आधारे वर्णसङलुप्तविग्रहे परमेश्वरम् । ।

अरञ्जयेदतिप्रोस्था गुरुगोतते स्मंना ।
या पूज। मं१िदि प्रोक्ता सा तु तस्यां मनोलयः ।

सविदेव परा शक्तिनेत्रः परमश्रेत. ।
अतः संसारनाशाय साक्षिणमात्मरूपिणीम् ।

आराधयेय दाते प्रपञ्चोल्लेसजतम् ।
रसभ- स्वथ माक्षवत्रभ महेश्वरम् ।
जय देवरेणेव पूतं । स पुरुपायंदा । ।

हसि । अथ निराधरए आकर्मभूतमबिष्ठषम्यैर्देयं ण निषेधम् खं न विधिमु म ।

पराभिमतनिरसेन च निर्धारण नैं ही नम्राप्तिसाधनोपप तजन्यफक लम्बशपं ग
कतिपयैर्नामभिराह. -निरञ्जनादिभिरष्टभिः इनकेः।

निरञ्जनं ति .-मति f; fत्रधः पशवः । तत्रनमन्यात्मताशनम्वरूप।
एव मलमात्रेण युतो विज्ञानकेवलः , देहारम्भकादृष्टास्मककार्मणमलवाप्रलय'।
भेदबुद्धि जनकः ध्याम्य(?) मलवमकल इति भेदात् । एतरोत्तरो मसः पूर्वं
पूर्वव्याप्य इत्यादि निरूपितं सेतुबन्धे:माभि। तत्र म कनषनिरासायाह-निरञ्जना
अञ्जन नाम कालिमा मायासङ्ग इति यावत् । तमोरूपत्वेगाव रणधर्मेण
सादश्यत । तथ। च योगवासिष्ठे

भावाभावे पदार्थ हैमर्षविकारदा ।
मलिना वासना ग्राम सन्नशब्देन कथ्यते ।

इति । निर्गतमञ्जनं यस्या सा निरञ्जना । 'निरवद्य निरञ्जन'—मिति श्रुतेः ।

अविश्वसं१कभाववतीयंः मिथ्यारूपाया अविद्यायाः स्वाधिष्ठानेऽभावात् ।
प्रतिपनोपाध श्रीकालिकनिषेधप्रतियोपिस्वस्यैव मिथ्यात्वात् । यद्वा नितरां रञ्जनं

रगो रक्तिमा संतोषणं व यस्याम् ॥ ९४ ॥
1. प्रलयाकुलः 2. मायारूप