पृष्ठम्:श्रीललितासहस्रनाम.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
[द्वितीयशतकम्
ललितासहस्रनाम ।

निर्वैषा निम्नंसा मिया निराकारा निराकुला ।
निर्गण निष्फला ज्ञाता तिहरूमा निपप्लवा ।। ९५ ।।
नित्यभवता विकारा निष्प्रपञ्चनिराश्रय ।


निर्वेवेति प्रसवकालेऽतिव्याप्ति निरम्यति । कर्मसंबन्धे न लेपस्तम्मा-
फ्रिकाशिता । न मां कर्माणि लिम्पलि' इति मनेः । यद् लेपः कर्मसवधः
स ज्ञानेन निर्गतो यम्यः सा निसैव । तद्नं यन्नषेभषत्सम ‘कर्मभिः मकसंधि ।
लिप्यते विप्रवरश्च न सर्वथा । पद्मपत्रमिवाद्विहं परजहाविप्रवरस्य तु
वैभवम् ’ । गतावपि “ लिप्यते न स पापेन पद्मपत्रमिवाम्भसा' इति ।

निमं लेति विज्ञान तयाप्त परिहरति । निमंना आणवमलाभवत्रती
ममतमाम ’ तदभवबनं । वा। मुक्तजस्तु लक्ष्य एव । नित्यमुक्तंत्यनेन |
तन्निरापः। यदा नियोशलिनो माथिभ्रमाधायकत्वदविद्येव मलस्तदभाववत्रि-
मला ।

नियेति मलस्य मिथ्यावात् । तदधिष्ठानं तु न तथेत्याह । नित्या काल-
प्रयं च बध्य । तेन क्षणिक विज्ञानमेवमेयौतिक शहन राम । 'अविनाशी
वा अरे यमाम 'ति श्रुतेः । तिथिनिया कालनिया मन्श्रम वा।।

निरकरेति साकारत्रज्ञानवदिमध्यमवर्धनरामयः । अकरस्य सगुण-
१ध कवितवान्निराकरा । तदुक्तं विष्णु भगवते

स वै न देवासुरमरीतयं स्म्र । न घडो न पुमश्न जन्तुः ।
नायं गण, कर्म न सत् चासन्निषेधशेष जयता।दशेषः ।।

इति

निराकृतेति --अनुमेति भावप्रधानो निर्देशः । अविद्यासंपक ऽप्याकुलस्या-
भावान्निराकुला । निर्गता आकुलता यया । इति वा । तादृशानां दूरेति यावत् ।
आकुसत्वं मशवः गू:पं वा तेन शून्थविगभीरारूभह्यनिरासः ।

निर्णेति ताकिक मत निरस्यत । गुगशून्यत्वान्निर्गुणा) साक्षी चेता केवल
निर्गुणश्चे' ति श्रुतेः। गुणानां शरीरधर्मत्वेन चिद्धर्मत्वाभावाच्च । तदुक्तं मस्स्य
पघ्राणयोहमथन्तं प्रति नारदेन

यद्गतं च मय। देव लक्षणैवजतेति च ।
शृणु तस्यापि वाक्यस्य सम्यगथं विचरणत् । ।


1. निएकान्त, !, समान्या