पृष्ठम्:श्रीललितासहस्रनाम.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ३ ]
८७
सौभाग्यभास्करव्याख्या ।

लक्षणं देवकोटंघञ्' शरीरंकाश्रयो गुणः ।
इयं तु निर्गुणा देवी नैव लक्षयितुं क्षमा ।

इति ।


निष्कलेति - सावयवमेव महति मतं निरसितुमाह । निर्गताः कल अंश
वास्तविका यस्याः । ‘अंशो नानाध्यपदेशादिति सूत्रम् । ममैवांशो जीवलोके '
इति स्मृतिश्च कल्पितांशभप्रायत्वादविद्या । निर्गुणचन्ता व निकलेत्युच्यते ।
तदुक्तं विज्ञानभैरव भट्टारकं ---

यानं या निकल चिन्ता निराधारा निरामया ।
न तु ध्यानं शरीरस्य मघवतादिकमना ।।

इति । निकला कलती व ।


शन्तेति--शान्ता शमत्रती । ‘निष्कलं तिक्रियं’ शत 'मित त्रिपुरोप,ने-
त् । शकारोऽतो यस्य तदूप। अमृतबीजरिमकेति यावत् । अशतेति वा / छेदः
दिसल्यासवत्यात्मनः परिछितावादिदिगम्बरनिरासः ।

निष्कामेति– सत्यकामः सत्यसंकल्प' इत्यादेभ्य आदृशमेव मनो हि मतं
निरस्यसि। निर्गतः काम इच्छा यस्याः सा निकाम । अत्रानखिल झ।माया-
स्तृणा किंविषय भवेत्’ इति बेवी भाषतत् । नेति नेत्यात्मे' ति श्रुतेः "पूर्णमदः
पूर्णमिद' मिति श्रुतेश्च औपाधिकगुण५ णि धृत्यन्त रणोति भावः । निष्कममतीत
वा' अम गत्यादिषु ।

निह प्लवेति-उपप्लवो नाशः स निर्गतो यस्याः । निःशेषणातिशयेन उग
समीप एव पिण्डाण्ड एव प्लवोऽमृतस्रवणं यया सा निरूसव ; निबंधादिपदेब•
तिशयाश्चर्यं निरः प्रयोगात् । तथाचक्ष्णोपनिषदि 'आप्लवः प्रवक्ष्य अण्डी
भवज मा मुहुरिति ।। ९५ ॥ ।

निस्थमुक्तेति-नित्यं मुक्। यम्या भक्ताः मा। निरयं यथातथा मृता वा ।।
नित्यं मुञ्चति मुच्यते व नित्यमक्तस्य भावस्तता व मोक्षम्ययैः ।

निर्विकारेति8–प्रधानस्य मनसश्च निरासय : । निजंता । विकाराः सांख्यं
प्रसिद्ध महदाद्यास्त्रयोविंशतिर्यस्थः । तदुत संस्पातकौमुद्यां

मलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।।
षोडशकस्तु विकारो न प्रकृतिर्न वितृतः पुरुषः।

इति
1, जैविकटः2. निदवसं