पृष्ठम्:श्रीललितासहस्रनाम.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८८
[द्वितीयशतकम्
ललितासहस्रनाम ।

निधयति-निर्गताः प्रपश्वाः क्षित्यादिसंचयप्रतारणंवितारा यस्याः सा
निप्रपञ्चा । प्रपञ्चः संचये प्र|तो विस्तारे च प्रतरणे' इति विश्वः ।
'प्रपञ्चोपमं शिवमहंतं चतुर्थं मन्यन्ते’ इति श्रुते ।

नि अति-शरीराश्रितं ब्रह्मनि चवमनं निरस्तम् । सर्वाश्रयस्याओं
याम्त पोगनिराश्रया । 'विश्वं प्रतिष्ठितं यस्यां तस्याः कुत्र प्रतिष्ठित 'रिति
धनत् ।

निरपशुबा नियड्य निरवद्य निरत र ॥ ९ ॥
निष्कारण। निकलश निश्पर्शनरोधवरा ।
गराए। रागमधनं निर्मला मदनाशिनी ।। ९७ ॥

नियधृति--काल त्रयेऽपि मालिन्यभावान्नित्याश्यशूढा । ‘अस्पर्शश्च महा-

शुगि'fरति श्रुतेः ‘अस्यन्तमनिनो देहे देही व त्यन्ननिर्ममः' इति स्मृतेश्च ।

प्रियवृढेति –’नहि विशाकूविज्ञानेवषर्हरयोगो विद्यते’ इति श्रुतिमभिसंधा.
याह । निल्पगुवा च कृपा। शुद्धवृद्धो जिघ्रविक्षेप नो यस्याः प्रसादादिति वा ।
बग्दर्शनपूजयां अंनदर्शनपास्यत्वेन देयाः पूज।दशैननदुपम्यतरानमकक्षेत्रे बी
रूपेति यावत् ।

निरवति निर्गतं अवशं । मधु माविद्य कवकारजात यथः। निरबी
निरर्ऽषन' मिति श्रुतेः । अवाद्यान्नरकाणिर्गत यश्रमादादिनि दा। तयाच कूर्मपुराणे

तस्मादनश देवीं संस्मरेद्युरुषो यदि ।
न या५वधं नरकं संश्रीणाशेषपानक ।।

इति । सिङ्गपुराणेऽपि

माषान्ताश्चैव घोराद्य अष्टात्रिशतिकोटय ।।
नरकाणामवशानां पच्यन्ते तत्र पथः ।।
अनाश्रिता भवानीशं शंकरं नीललोहितम् ।

इत्यादि ।

निरन्तरेति--अवकाशावधिभेदच्छिद्रथन्तरपदार्थाः तंविरहिता निरन्तरा ।
अन्तरमवकाशवषिषरिघानामधिभेदतादथ्र्यो । दाित्मीयविनबहिरवम रमध्येऽन्त
रामनि चे 'रयमरः । ’य एतस्मिनूदरमस्तर कुरुतेऽथ तस्थ भय भवति' इति श्रुतेः
तेन सजातीयादिभेदश्रय देन ब्रह्मति मतनिरासः ।। ९६ ।।

निकारणेति -- सर्वकारणस्य कारणान्तरभवाग्निकरण 'स करणे
करणविषाधिपो ने चास्य कश्चिज्जनिता न चाधिपः' ति श्रुतेः। निःशेषं करणं