पृष्ठम्:श्रीललितासहस्रनाम.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ३ ]
८९
सौभाग्यभास्करव्याख्या ।

प्रथमं यस्यामिति वा । तत्र जयानन्ददत्यर्थ । महापद्मवनान्तस्य मरणानन्दः
विग्रहा। 'मिति वचनात् ।

निष्कलति - कलङ्कः पाप तदभवत्रिक सद्मा । शभपापविद्ध’ मिति

निधिरिति-उप समीपे आदधति स्वीयं धर्ममित्युपाधिः ।' उपसर्गे घोः
किः । स्वयं लौहित्यं स पीप्यमात्रेण स्फटिके समर्पयज्जपाकुसुममुपाधिः। तद्
बितेर्भादेन भानेऽवटंबोधिस्तद्रहित निरुपाधिः। यद्वा । निश्कलङ्गत्वाद्यसघा
रणधर्म सNष्येषु देव्यास्तादाभ्येने हेतुत्वे निरुपधित्वं मम व्याप्यत्वासिद्धयभावः।।
सर्वे तुरियर्षेः । सखण्डोपाधिरखण्डपाविश्वेति द्विविधं रपि धर्मः शून्येति वा ।

निरीइति-मीमांसाशास्त्रं सर्वशास्त्रं च द्विविधं मेश्वरं निरीश्वरं चेति
तदभयरूपत्वनिरीश्वरा । सर्वं मम६वयं ईश्वरन्तराभावद् ।

नीuगेति अन्तःकरणभेदानामाक्षमवनिरासायारिषडर्गरयागस्य सघनत्व
बोधनाय च राग इच्छा तदभवादवतसकलकामत्वान्नरगा । अथवः ‘द्वेषप्रति-
पक्षभावाद्मशब्दाच्च राग’ इति शश्वियसूत्रे भवतेरपि रागदवाच्याभिधानत
निष्क्रान्तेरपर्थः । नोरं जलं अगः एवंनस्तदुभयरूपा वा।

रामयने ति--भवतीनां घेराग्यदानेन राग मनातीfत रागमथनी । कर्तयंषि
ल्युटो महाभयं 'अहि करणयोरेव ल्युडुच्यत ’ इत्यादिग्रन्थेन साधितत्वादिह
नेपाभिनिवेशाः क्लेश’ इति योगसूत्रोक्ता रागो गृह्यते ।

निर्ममेति- मदराहित्यन्निर्मदा ।

मति--मदं नाशयति, मदनं धत्तूरुमस्नातीति व मदनाशिनी ।। ९७ ।।

निश्चिता निरङ्कारा निर्मोहमोहनाशिनो ।
निर्मम। ममताङ्घ्रो निपपा पापनाशिनी ।। ९४ ।।
निहत्या झोधशमनी निर्लभा लोभनानि ।
नि:संशया संशयम निर्भव। भवनाशन ।। ९९ ।।


नि:िबतेति -- चिन्ताशब्दः स्मृतिमामान्यवचनेऽपि स जनकमुतिविशेषे
निरूढलाक्षणिकः ।

चिन्ता चितासमा ज्ञेया चिन्न। वं बिनुनाधिका ।
बिता दहति निर्जीवं चिन्ता दति जीवितम् ।

इति प्रयोगात् । चिन्ता छले चुल्लिकाया 'मिति विश्वकोशाञ्छलमष्यथंः। तदु

भयरहित्यान्निश्चिन्ता ।