सामग्री पर जाएँ

पृष्ठम्:श्रीललितासहस्रनाम.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
[द्वितीयशतकम्
ललितासहस्रनाम ।

निरहङ्कारेत -'वैकारिकस्तैजसश्च भूतादिश्चेःई प्रियं ' नि वचनारिश्रविधो
हंकारस्तदाहिन्यान्निरहंकारा।

नि7है ति महो वैचित्र्य तदशव त्रिमं ।

मोहेति-महमेकत्वज्ञानदाने न नाशयन' नि मशिनी । 'तत्र को मोहः
कः शोक कर यमनुपश्यतः' इति श्रुते ।

मिमेति--ममशः दो विभक्तिप्रतरूपकम ययं मेदमित्याकारक वृद्धिपरम् ।।
मा च भेदर्घटतमंबन्धं स्वरमतो विषयकनि । भने तरभवन्निमंमा ।

ममतेति ममतनयःस्त। दः! बद्ध । क्षेत्री ।

निध्यापैति पापराहयन्निव। ।

पापैति पापं नाशयति स्वंयजया जय। : न भवेतनमिति तथा।'यथ .
पकानूनमग्नौ प्रतं प्रसृतैवमेवः महतः प्रश्ते' इति श्रतेः । तथा च
वसिष्ठस्तः

विश्चतपस्यां संयुक्त ब्राह्मण जपनेययम् ।
मदlfथ पापकर्माणमन न था। ।
जपना होमिना चैव धाँध तीर्थवत्रमता ।
न मंत्रीमति पापानि यं च स्तः शिरव्रतैः ।।


इति । पाने पूछकर खण्ड 'मरूपवनमध5ष मtशः |प कर्मण। कयायन सम।
साद्य नय क्षणमात्रतः । दुर्गार्चनरः |नस्यं महेशकेकसंभवैः । दोषेनं लिप्यते ।
वीर पशुभिबभने 'यदि । देवीभागवतेपि

४व। भित्वा च भूतानि ३: सर्वमिदं जगतः
प्रणम्य शिरसा देव न स पथेथिलिप्यते ।
सर्वावस्थागतो वयं धुवत वा सर्वकं।
दुग Wi दुष्ट । नरः पूतः प्रयाति परमं पदम् ।

इत्यादि । ब्रह्माण्डपुराणेऽपि

वर्णाश्रमविहतानां पवित्र नृणामांप ।
यद्रपध्यानमत्रंण कृतं युञ्जनायते ।।

इति ।। ९४ ।।
की. अभिनं तदभवदिति पाठः